________________
॥२२॥
पर्याप्तस्य संख्ययगुणानि । तेन्योऽपि संझिपश्चेन्ज्यिस्य पर्याप्तस्य संख्येयगुणानि । 'असमत्तियरेय त्ति' असमाप्तानाम-18| प्रकृतिः पर्याप्तानामितरेषां च पर्याप्तानां बादरादीनां स्थितिस्थानानि क्रमेण संख्येयगुणानि वक्तव्यानीति । नवरमेकेन्धियाणांत स्थितिस्थानान्यनिधायानन्तरं वीन्छियस्य प्रथमे देऽपर्याप्तरूपे स्थितिबन्धस्थानान्यसंख्येयगुणानि वक्तव्यानि । तथैव च युक्तिपूर्व प्रागुक्तानि । 'संकिलेसा य सबढ' संक्तशाश्च सर्वत्र सर्वेषु स्थानेष्वसंख्येयगुणा वक्तव्याः, आस्तां बीयस्य, प्रथमजेदेऽपर्याप्तलक्षणे स्थितिस्थानान्यसंख्येयगुणानीति चशब्दार्थः । तद्यथा-सूक्ष्क्षस्यापर्याप्तस्य संक्लेशस्थानानि सर्वस्तोकानि । तेन्योऽपर्याप्तवादरस्यासंख्येयगुणानि । तेन्योऽपि पर्याप्तसूदमस्यासंख्येयगुणानि । तेन्योऽपि पर्याप्तवादरस्यासंख्येयगुणानि । तेच्योऽपि दीजियस्यापर्याप्तस्यासंख्येयगुणानि । एवं पर्याप्तमीडियपर्याप्तापर्याप्ततीन्द्रियचतुरिजियासंझिसंझिपञ्चेन्जियाणां यथोत्तरमसंख्येयगुणानि वक्तव्यानि । कथमेवं गम्यते सर्वत्राप्यसंख्येयगुणानि संक्वेशस्था-16 नानीति चेदुच्यते-इह सूदमस्यापर्याप्तस्य जघन्य स्थितिबन्धारने यानि संक्वेशस्थानानि तेन्यः समयाधिकजघन्यस्थिति-11 बन्धारले संक्लेशस्थानानि विशेषाधिकानि । तेन्योऽपि सिमयाधिकजघन्यस्थितिबन्धारंजेऽपि विशेषाधिकानि । एवं 8 तावघाच्यं यावत्तस्यैवोत्कृष्टा स्थितिस्तऽत्कृष्टस्थितिबन्धारंजे च संक्वेशस्थानानि जघन्यस्थितिसत्कसंक्वेशस्थानापेक्ष्याडख्येयगुणानि खन्यन्ते । यदैतदेवं तदा सुतरामपर्याप्तबादरस्य संक्वेशस्थानानि अपर्याप्तसूक्ष्मसत्कसंक्वेशस्थानापेक्ष्याऽसंख्येयगुणानि जवन्ति । तथाहि-अपर्याप्तसूक्ष्मसत्कस्थितिस्थानापेक्ष्या बादरापर्याप्तस्य स्थितिस्थानान्यसंख्ययगुणानि ।
G ॥२१॥ स्थितिस्थानवृधौ च संक्लेशस्थानवृद्धिः। ततो यदा सूक्ष्मापर्याप्तस्यापि स्थितिस्थानेष्वतिस्तोकेषु जघन्यस्थितिस्थानसत्कसं
H
For Privale & Personal use only
Jain Edua
VIL
elibrary.org