________________
उपमिती
पृष्ठानि. ५८
अनुक्रमणिका.
५१
विषयाः ४६ शासनस्य राजमंदिरता ४७ शासनप्राप्तिफलं ४८ सूर्यादेः राजपरिवारोपमता ४९ पुण्यानुबन्धिभोगहेतुः ५० जिनसदनदर्शनप्रमोदः ५१ सद्विचारश्रेणिः ५२ जिनेश्वरस्य नृपता ५३ आत्मनि भगवदनुग्रहः ५४ सूरेः (हरिभद्रस्य) सदृष्टिपातः ५५ आचार्येण जीवस्य योग्यतापरीक्षणं ५६ सदुपदेशः ५७ कुविकल्पनाशः ५८ सन्मार्गदेशना
पृष्ठानि. | विषयाः
५९ मिक्षादानाह्वानोपनयः ६० मिथ्यात्वावृतजन्तोः कुविकल्पाः ६१ मिथ्थाहत्तवे विकल्पाः ६२ देशिकस्वरूपं ६३ मिथ्याहत्तवे प्रवृत्तिः ६४ देशिकखेदः ६५ विमलालोकतत्त्वप्रीतिकरमहाकल्याणकभे
पजत्रयम् ६६ पुनर्वाधारम्भः ६७ अर्वाक्सम्यक्त्वादशा
६८ अर्थपुरुषार्थख्यातिः ५७ ६९ कामपुरुषार्थतोदितिः
७. धर्मस्य पुरुषार्थता तात्त्विकी
Jain Education Interno
For Private & Personel Use Only
lainelibrary.org