________________
उपमितौ
॥२॥
Jain Education Int
विषयाः
२० द्रमकोपदेशः
२१ कदन्नप्रतिबन्धः स्वचिन्तितप्रकटनं च
२२ सत्रय्यधिकारीतरनिर्देश:
२३ सत्रयीयोगाद्गुणाः
२४ अपथ्यसेवनाद्दोषाः
२५ सत्रयीयोगाद्गुणाः
२६ अपथ्यसेवनाद्दोषाः
२७ तद्दयापरिचारणा
२८,
२९ द्रमकस्य शुभसंकल्पाः
३० द्रमकनीरोगता
३१ सत्रयीदानेच्छा
३२ दानोद्घोषणा हास्यं च
चारणायाः स्वास्थ्यं
55
पृष्ठानि.
१६
१७
१८
१९
१९
२०
२०
२१
२२
२३
२४
२५
३५
विषयाः
३३ विचक्षणाकथिता दानोपायाः
३४ कथोपनयः
३५ विदुषां सन्मार्गः
३६ संसृतेः नगरकल्पना
३७ स्वस्य द्रमकोपमता
३८ जीवस्य विवेकत्यागात्कुचेष्टा
३९ द्रमककुविकल्पोपनयः
४० संसारिजीवस्य मनोरथमाला
४१ अर्थकामसक्तानां चेष्टा संकल्पमालाश्च
४२ अर्थकामविकाराः
४३ अनादिभवः
४४ जिनेश्वरस्य सुस्थितनृपता
४५ श्रुतानां राजद्वारोपमा
For Private & Personal Use Only
पृष्ठानि.
२६
२६
२७
२८
२८
३०
३१- ३३ ३४- ३६
३७- ४१
४२
४३
20 20 20
४३
४४
अनुक्रमणिका.
॥ २ ॥
ainelibrary.org