SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ उपमिती "अ. ८-प्र. उपकारिगुरुस्मृतिः चरद्यः कृपया मदाशये । अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १०१३ ॥ अनागतं परिज्ञाय, चैत्यवन्दनसंश्रया । मदथैव कृता येन, वृत्तिर्ललितविस्तरा ॥ १०१४ ॥ यत्रातुलरथयात्राधिकमिदमिति लब्धवरजयपताकम् । निखिलसुरभवनमध्ये सतत- प्रमदं जिनेन्द्रगृहम् ॥ १०१५ ।। यत्रार्थष्टङ्कशालायां, धर्मः सद्देवधामसु । कामो लीलावतीलोके, सदाऽऽस्ते त्रिगुणो मुदा ॥ १०१६ ॥ तत्रेयं तेन कथा कविना निःशेषगुणगणाधारे। श्रीभिल्लमालनगरे गदिताऽग्रिममण्डपस्थेन ॥१०१७ ॥ प्रथमादर्श लिखिता साध्व्या श्रुतदेवतानुकारिण्या। दुर्गस्वामिगुरूणां शिष्यिकयेयं गुणाभिधया ॥ १०१८ ॥ संवत्सरशतनवके द्विषष्टिसहिते(९६२)ऽतिलखिते चास्याः । ज्येष्ठे सितपञ्चम्यां पुनर्वसौ गुरुदिने समाप्तिरभूत् ॥ १०१९ ॥ ग्रन्थाप्रमस्या विज्ञाय, कीर्तयन्ति मनीषिणः । अनुष्टुभां सहस्राणि, प्रायशः सन्ति पोडश ॥ १०२०॥ समाप्ततामगमदियमुपमितिभवप्रपञ्चा कथा ॥ श्रीमसिद्धसाधुविरचिता समाप्तेयमुपमितिभवप्रपश्चा कथा इति श्रेष्ठि देवचन्द्र लालभाइ जैनपुस्तकोडारे ग्रन्थाङ्कः ४९. ॥७७६॥ Jain Education For Private Personal Use Only wjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy