SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ SAMACROS गुरुपारम्पयम् उपमितौ प्रशस्तिः । अ.८-प्र. द्योतिताखिलभावार्थः, सद्भव्याब्जप्रबोधकः । सूराचार्योऽभवद्दीप्तः, साक्षादिव दिवाकरः ॥ ९९८ ॥ स निवृत्तिकुलोद्भूतो, लाट॥७७५॥18| देशविभूषणः । आचारपञ्चकोयुक्तः, प्रसिद्धो जगतीतले ॥ ९९९ ।। अभूद्भूतहितो धीरस्ततो देल्लमहत्तरः । ज्योतिर्निमित्तशास्त्रज्ञः, से प्रसिद्धो देशविस्तरे ॥ १००० ॥ ततोऽभूदुल्लसत्कीर्तिब्रह्मगोत्रविभूषणः । दुर्गस्वामी महाभागः, प्रख्यातः पृथिवीतले ॥ १००१॥ प्रव्रज्यां गृह्णता येन, गृहं सद्धनपूरितम् । हित्वा सद्धर्ममाहात्म्यं, क्रिययैव प्रकाशितम् ॥ १००२ ॥ यस्य तचरितं वीक्ष्य, शशाङ्ककरनिर्मलम् । बुद्धास्तत्प्रत्ययादेव, भूयांसो जन्तवस्तदा ॥ १००३ ॥ सद्दीक्षादायकं तस्य, स्वस्य चाहं, गुरूत्तमम् । नमस्यामि महाभार्ग, गर्षि मुनिपुङ्गवम् ॥ १००४ ॥ क्लिष्टेऽपि दुष्षमाकाले, यः पूर्वमुनिचर्यया । विजहारेह निःसङ्गो, दुर्गस्वामी धरातले ॥ १००५ ॥ सद्देश नांशुभिलोंके, द्योतित्वा भास्करोपमः । श्रीभिल्लमाले यो धीरो, गतोऽस्तं सद्विधानतः ॥ १००६ ॥ तस्मादतुलोपशमः सिद्ध(सद्द)र्षिरभू६ दनाविलमनस्कः । परहितनिरतैकमतिः सिद्धान्तनिधिर्महाभागः ॥ १००७ ।। विषमभवगर्तनिपतितजन्तुशतालम्बदानदुर्ललितः । दलिताखिलदोषकुलोऽपि सततकरुणापरीतमनाः ॥ १००८ ॥ यः सङ्ग्रहकरणरतः सदुपग्रहनिरतबुद्धिरनवरतम् । आत्मन्यतुलगुणगणैर्गणध खुद्धिं विधापयति ॥ १००९॥ बहुविधमपि यस्य मनो निरीक्ष्य कुन्देन्दुविशदमद्यतनाः । मन्यन्ते विमलधियः सुसाधुगुणवर्णकं सत्यम् ॥ १०१० ॥ उपमितभवप्रपश्चा कथेति तच्चरणरेणुकल्पेन । गीर्देवतया विहिताऽभिहिता सिद्धाभिधानेन ।। १०११ ॥ अथवा* आचार्यो हरिभद्रो मे, धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त, स एवाद्ये निवेदितः ॥ १०१२ ॥ विषं विनिर्धूय कुवासनामयं, व्यची O RDSMOCROSAG उपकारिगुरुस्मृतिः For Private Personel Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy