________________
SAMACROS
गुरुपारम्पयम्
उपमितौ
प्रशस्तिः । अ.८-प्र.
द्योतिताखिलभावार्थः, सद्भव्याब्जप्रबोधकः । सूराचार्योऽभवद्दीप्तः, साक्षादिव दिवाकरः ॥ ९९८ ॥ स निवृत्तिकुलोद्भूतो, लाट॥७७५॥18| देशविभूषणः । आचारपञ्चकोयुक्तः, प्रसिद्धो जगतीतले ॥ ९९९ ।। अभूद्भूतहितो धीरस्ततो देल्लमहत्तरः । ज्योतिर्निमित्तशास्त्रज्ञः,
से प्रसिद्धो देशविस्तरे ॥ १००० ॥ ततोऽभूदुल्लसत्कीर्तिब्रह्मगोत्रविभूषणः । दुर्गस्वामी महाभागः, प्रख्यातः पृथिवीतले ॥ १००१॥
प्रव्रज्यां गृह्णता येन, गृहं सद्धनपूरितम् । हित्वा सद्धर्ममाहात्म्यं, क्रिययैव प्रकाशितम् ॥ १००२ ॥ यस्य तचरितं वीक्ष्य, शशाङ्ककरनिर्मलम् । बुद्धास्तत्प्रत्ययादेव, भूयांसो जन्तवस्तदा ॥ १००३ ॥ सद्दीक्षादायकं तस्य, स्वस्य चाहं, गुरूत्तमम् । नमस्यामि महाभार्ग, गर्षि मुनिपुङ्गवम् ॥ १००४ ॥ क्लिष्टेऽपि दुष्षमाकाले, यः पूर्वमुनिचर्यया । विजहारेह निःसङ्गो, दुर्गस्वामी धरातले ॥ १००५ ॥ सद्देश
नांशुभिलोंके, द्योतित्वा भास्करोपमः । श्रीभिल्लमाले यो धीरो, गतोऽस्तं सद्विधानतः ॥ १००६ ॥ तस्मादतुलोपशमः सिद्ध(सद्द)र्षिरभू६ दनाविलमनस्कः । परहितनिरतैकमतिः सिद्धान्तनिधिर्महाभागः ॥ १००७ ।। विषमभवगर्तनिपतितजन्तुशतालम्बदानदुर्ललितः । दलिताखिलदोषकुलोऽपि सततकरुणापरीतमनाः ॥ १००८ ॥ यः सङ्ग्रहकरणरतः सदुपग्रहनिरतबुद्धिरनवरतम् । आत्मन्यतुलगुणगणैर्गणध
खुद्धिं विधापयति ॥ १००९॥ बहुविधमपि यस्य मनो निरीक्ष्य कुन्देन्दुविशदमद्यतनाः । मन्यन्ते विमलधियः सुसाधुगुणवर्णकं सत्यम् ॥ १०१० ॥ उपमितभवप्रपश्चा कथेति तच्चरणरेणुकल्पेन । गीर्देवतया विहिताऽभिहिता सिद्धाभिधानेन ।। १०११ ॥ अथवा* आचार्यो हरिभद्रो मे, धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त, स एवाद्ये निवेदितः ॥ १०१२ ॥ विषं विनिर्धूय कुवासनामयं, व्यची
O RDSMOCROSAG
उपकारिगुरुस्मृतिः
For Private
Personel Use Only