SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ अनशने आराधना उपमिती “सफलो भवेत् ॥ ९३८ ॥ अन्यथा जन्तुबन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना शेषा, भवेदत्र परत्र च ॥ ९३९ ॥ ततः अ.८-प्र. "कुलवधून्यायात्कार्ये निर्भसितैरपि । यावजीवं न मोक्तव्यं, पादमूलममुष्य भोः ! ॥ ९४०॥ ते ज्ञानभाजनं धन्यास्ते स्वदर्शननि मलाः। ते निष्प्रकम्पचारित्रा, ये सदा गुरुसेविनः ॥ ९४१ ॥” एवं वदत्सु वीरेषु, तेषु सद्धर्मसूरिषु । तथेति तद्वचः सर्वे, प्रपद्य ॥७६९॥ प्रणतिं गताः ॥ ९४२ ॥ ततो विहितकर्तव्यः, परित्यज्य गणं क्रमात् । स सूरिः पौण्डरीकाख्यो, गतः सगिरिकन्दरम् ॥ ९४३ ॥ अस्थिचर्मावशेषेण, वपुषा धीरमानसः । परीषहतितिक्षार्थ, स्थितः शुद्धशिलातले ॥ ९४४ ॥ तत्र च-कृतपञ्चनमस्कारो, भावसारं मुहुर्मुहुः । स दत्तालोचनः सम्यक् , सिद्धानाधाय चेतसि ॥ ९४५ ॥ प्रणिधानं महाभागः, कारणं धर्मशुक्लयोः । ध्यानयोस्तीत्रसंवेग|श्वकारेत्थं विशुद्धधीः ।। ९४६ ।। "ज्ञानदर्शनचारित्रवीर्याराधनतत्परः । एक एवान्तरात्मा मे, व्युत्सृष्टमधुनाऽपरम् ।। ९४७ ॥ राग"द्वेषमहामोहकषायमलधूनकः । विशुद्धः साम्प्रतं वर्ते, स्नातकोऽहं समाहितः ॥ ९४८ ॥ क्षाम्यन्तु सर्वसत्त्वा मे, क्षान्ति सर्वजन्तुषु । “निर्वैरः साम्प्रतं शान्तः, क्षेत्रज्ञो मम वर्तते ॥ ९४९ ॥ यदन्तर्यायिनः किंचिदहिर्भूतं पुरा मया । गृहीतं स्वीयबुद्ध्या तब्युत्सृष्टमधुना"ऽखिलम् ।। ९५० ॥ तीर्थेश्वरा महात्मानः, सिद्धा निर्धूतकल्मषाः । सद्धर्मः साधवश्चेति, भवन्तु मम मङ्गलम् ॥ ९५१ ॥ एतानेवो| "त्तमत्वेन, गृह्णामि भुवनेऽप्यहम् । एतानेव प्रपद्येऽहं, शरणं भवभीरुकः ॥ ९५२ ।। निवृत्तसर्वकामोऽहं, मनोजालनिरोधकः । बन्धुः। | "समस्तभूतानां, सूनुवत्सर्वयोषिताम् ॥ ९५३ ॥ स्थितः सामायिके शुद्धे, सर्वयोगनिरोधिनि । व्युत्सृष्टचेष्टं मां सिद्धाः, पश्यन्तु परमे"श्वराः ।। ९५४ ।। यच्च दुश्चरितं किंचिदिहान्यत्र च मे भवेत् । संजातं जातसंवेगस्तन्निन्दामि पुनः पुनः ॥ ९५५ ।। सर्वोपाधिविशु "द्धोऽहं, ममेयमधुना गतिः । साक्षात्केवलिनस्तत्त्वं, भगवन्तो विजानते ॥ ९५६ ॥ सर्वथा-भवप्रपञ्चविरतो, मोक्षकगतचेतसा ।। उ. भ. ६५मा ॥७६९॥ Jain Education Internatio For Private & Personel Use Only B ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy