________________
उपमितौ अ. प्र.
॥७५३॥
सर्वेषां
दीक्षा
सुमङ्गलामगधसेनयोस्तं श्रुत्वा तोषातिरेकः प्रादुर्भूतो भावतोऽपि चरणपरिणामः याचितः सूरिः प्रव्रज्या, उपबृंहितौ गुरुणा,-ततः समुल्लसत्तोषबृहदुत्सवसुन्दरम् । निपतद्देवसङ्घातमुद्योतितदिगन्तरम् ॥ ६५८ ॥ विलसत्तूर्यनिर्घोषसंक्षुब्धभुवनोदरम् । अनन्तभूरिविस्तारपूजासत्कारबन्धुरम् ॥ ६५९ ॥ दानसन्मानसद्गानविधानकरणोद्यतैः । भूरिभव्यैः समापूर्ण, मुनिवृन्दैश्च चारुभिः ॥ ६६०॥ तदाऽनुसुन्दरादीनां, सद्दीक्षाग्रहणक्षणे । क्षणमात्रेण संजातं, मनोनन्दनकाननम् ।। ६६१ ।। चतुर्भिः कलापकम् । ततो मगधसेनेन, श्रीगर्भेण |च भूभुजा । स्वीयं पुरंदरायैव, राज्यं पाल्यतयाऽर्पितम् ।। ६६२ ॥ ततो निर्वर्य निःशेषकर्तव्यं सूरिभिस्तदा । दीक्षितानि क्षणेनैव, सर्वाणि विधिपूर्वकम् ।। ६६३ ॥ अथ संवेगवृद्ध्यर्थममृतास्वादसन्निभा । सद्धर्मदेशनाऽकारि, गुरुभिः कलया गिरा ।। ६६४ ॥ तदन्ते ते लसत्तोषाः, शेषलोकाः कथंचन । यथायथं गताः स्थानं, देवाश्च हृदि भाविताः ।। ६६५ ॥ प्रहिताश्च महाभद्रासहिता गुरुभिस्तदा ।। साध्व्यः सर्वा निजस्थानमुपदिश्य यथोचितम् ॥ ६६६ ।। अथादित्योऽपि तदृष्ट्वा, गुरोः श्रुत्वा च देशनाम् । शक्तोऽहं नेति मत्वेव, गतो द्वीपान्तरे तदा ।। ६६७ ।। कृतावश्यककर्तव्ये, स्वाध्यायध्यानतत्परे । ततः साधुगणे जाते, प्रदोषे चातिलविते ।। ६६८ ॥ अत्यन्तपरितुष्टात्मा, कृतकृत्यतयाऽऽत्मनः । विविक्ते ध्यानमापन्नो, राजर्षिरनुसुन्दरः॥६६९।। युग्मम् ।। ततो विशुध्यमानाभिर्लेश्याभिः संप्राप्योपशमश्रेणी संपन्नः क्रमेणासावुपशान्तमोहः, भगवदुपदेशाच्च विज्ञाय तस्मिन्नेव क्षणे तन्निर्याणकालं स्थिताः समाधिकारिणस्तभ्यणे मुनयः, अत्रान्तरे समाप्तमायुष्कं, ततो विमुच्य देहपञ्जरं गतः सर्वार्थसिद्धिविमानं, संजातस्त्रयस्त्रिंशत्सागरोपमो महर्द्धिवः, प्रभाते विज्ञाय तमनुसुन्दरमुनिव्यतिकरं मीलितश्चतुर्विधोऽपि श्रीश्रमणसङ्घः विधिना परित्यक्तं मुनिभिस्तच्छरीरं कृता नरामरैस्तत्पूजेति । अथ सद्धर्मदायीति ममासाविति चिन्तया । पूर्वाभ्यस्तदृढस्नेहतन्तुबद्धवशेन च ॥ ६७० ॥ अनुसुन्दरवृत्तान्ते, संपन्ने त्वरया तया । चित्ते सुललिता
अनुसुन्द
रमरणं
।।। ७५३॥
Jain Education in
For Private & Personel Use Only
A
Dr.jainelibrary.org