SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 25% संपूर्णसुखहेतुः कन्यादशक उपमितौताभिः प्रव्राजयिष्यामो भवन्तं, न विरुध्यते ताभिः सार्धं प्रव्रज्या किं वा तद्रहितस्य ते प्रत्रजितेन ?, न वलते हि प्रव्रजितो विरहि- अ.८-प्र. तस्तादृशकुटुम्बिनीभिः, ततस्ताः परिणीय नियमाद्भवता प्रबजितव्यमिति, एतच्चाकर्ण्य किमेवं भगवान् भाषत इति विमर्शेन स्थितोऽहं| विस्मितः, कन्दमुनिनोक्तं-भदन्त ! कतमास्ताः कन्यकाः याः परिणेतव्या महाराजेन?, भगवानाह—यास्ताः पूर्व निवेदिता मयाs॥७१६॥ स्यैव चिरन्तनवृत्तान्तं कथयता ता एव ताः कन्यका नान्याः, कन्दमुनिराह-भदन्त! विस्मृतास्ता मेऽधुना अतो ममानुग्रहेण यत्र ता वर्तन्ते यस्य वा सम्बन्धिन्यो यन्नामिका वा सर्वमिदं निवेदयितुमर्हन्ति भगवन्तः, भगवतोक्तं-आकर्णय, अस्ति चित्तसौन्दर्य नाम नगरं तत्र शुभपरिणामो राजा तस्य निष्प्रकम्पताचारुते द्वे भार्ये तयोर्यथाक्रमं क्षान्तिदये कन्यके विद्येते, तथाऽपरमस्ति शुभ्रमानसं नाम नगरं तत्र शुभाभिसन्धिर्नरेन्द्रः तस्य वरतावर्यते देव्यौ तयोर्मृदुतासत्यते कन्यके संजाते इति, तथाऽन्यदस्ति विशदमानसं नगरं तत्र शुद्धाभिसन्धिर्नरेश्वरः तस्य शुद्धतापापभीरुते गृहिण्यौ तयोश्च ऋजुताऽचौरते नाम द्वे कन्यके संभूते इति, तथा शुभ्रचित्तपुरेऽस्ति सदाशयो नरपतिः तस्य वरेण्यता देवी तस्या द्वे कन्यके, तद्यथा-ब्रह्मरतिर्मुक्तता चेति, तथाऽन्याऽस्ति तेनैव सम्यग्दर्शनेन स्ववीर्येण निर्वर्तिता मानसीविद्या नाम कन्यका, तथाऽपरा चारित्रधर्मराजस्य विरतेमहादेव्याः कुक्षेः संभूताऽस्ति निरीहता नाम कन्येति, तदेतानि तान्याय! कन्दमुने तासां दशानामपि कन्यकानां वासाभिजननामानि ते निवेदितानि, कन्दमुनिनोक्तं-नाथ! महाप्रसादः, केवलं कथं पुनरेताः कन्यकाः प्राप्तव्या महाराजेन ?, भगवतोक्तं-आलोच्य सह कालपरिणत्यादिभिPहीत्वा तदनुमतिं कृत्वा पुरतः पुण्योदयं गत्वा तेषु पुरेषु अनुकूल्य तजननीजनकान् स एव कर्मपरिणामो दापयिष्यति समस्ता अपि | ताः कन्यका महाराजायेति, केवलमनेनाप्यभ्यसनीयाः सद्गुणाः करणीयाऽऽत्मयोग्यता येनानुकूलतरो भवत्येनं प्रति स कर्मपरिणामः तद्दा ४॥७१६॥ Jain Education inte For Private & Personel Use Only MMjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy