________________
१
उपमितौ अ.८-प्र.
॥७१४॥
हेतुः
यदुत भगवन् !-एकं भूमौ तथाऽऽकाशे, वर्तमानं द्वितीयकम् । तदाऽम्बरचरं सैन्यं, स्तम्भितं केन हेतुना?॥३०३ ॥ सूरिराह म-15
अम्बरचहाराज!, तत्रापि परकारणम् । सैव पुण्योदयो ज्ञेयः, शेषकारणचोदितः ॥ ३०४ ॥ केवलं तस्य वीर्येण, प्रसन्ना वनदेवता । तवोपरि
रसैन्यस्ततया सर्व, स्तम्भितं तद्बलद्वयम् ॥३०५।। रक्षितं मरणं तेषां, खेचराणां तवेच्छया । विमुक्तास्त्वदभिप्रेता, जनिता बान्धवोपमाः॥३०॥
म्भनादितयाऽपि च कृतं कार्य, कृतं तेनाभिधीयते । यतः प्रचोदकस्तस्याः, सैव पुण्योदयोऽनघः ॥ ३०७ ॥ अयं हि कार्य कुर्वाणः, सुन्दरं ते नरोत्तम! । संप्रेर्य कारयत्यन्यैर्हेतुभिर्न पुनः स्वयम् ॥ ३०८ ॥ पापोदयोऽपि कुर्वाणस्तव कार्यमसुन्दरम् । प्रचोद्य कारयत्यन्यैर्हेतुभिर्न त पुनः स्वयम् ॥ ३०९ ॥ तदन्ये हेतवो भूप!, सुन्दरेतरवस्तुषु । अप्रधानास्त्वया ज्ञेयास्तावेव परमौ यतः॥ ३१० ॥ तथाहि-पूर्व पापोदयेनैव, कारणैरपरापरैः । कारितानि विचित्राणि, दुःखानि बहुशस्तव ॥ ३११ ॥ इदानीं कारयत्येष, स्वसामर्थ्येन ते सुखम् । निमित्तमात्रं बाह्यानि, वस्तूनि गुणधारण! ॥ ३१२ ॥ मयोक्तं-भगवन्नष्टो मेऽधुना समस्तसन्देहः, अवधारितमिदं मया भगवद्व
शुभाशुभचनेन यदुत-यदाऽहमज्ञानात्तिष्ठामि निवृतिनगरीपरमेश्वरमहाराजसुस्थिताज्ञालङ्घने करोमि भावान्धकारमलिनां चित्तवृत्तिं पोषयामि
योः बामहामोहादिबलं तदा तत्तादृशं मदीयस्वरूपमालोक्य प्रतिकूलतां गतानि कर्मपरिणामकालपरिणतिस्वभावभवितव्यतादीनि तेन कर्मपरि
ह्यानां निणामसेनापतिना पापोदयेन मत्प्रतिकूलात्मीयानीकसहितेन मम विविधदुःखपरंपरां तत्सम्पादकपरापरबाह्याभ्यन्तरवस्तुप्रेरणद्वारेण जन
मितता यन्ति, यदा पुनरहं स्खयोग्यतामपेक्ष्य तस्यैव भगवतः सुस्थितमहानृपतेः प्रसादेनावाप्तसंज्ञानो भवामि ततस्तदाज्ञायां वर्ते विदधामि भाव
॥७१४॥ तमःक्षालनेन निर्मलां चित्तवृत्तिं प्रीणयामि चारित्रधर्मराजादिकं सैन्यं तदा तत्तादृशं मदीयचरितमाकलय्यानुकूलतां गतानि कर्मपरिणामकालपरिणतिस्वभावभवितव्यतादीनि अनेन द्वितीयेन कर्मपरिणामसेनापतिना पुण्योदयेन मद्नुकूलात्मीयसैन्यसहितेन मम सुखपरं-|
--
-
R
Jain Education in
For Private & Personel Use Only
Xw.jainelibrary.org