________________
उपमितौ
नमः सदा नतेन्द्राय गतमोहाय वीराय ।
प्रस्तावना.
45*5*****
उपादीयतामियं कोविदाः! कोमलकरकुशेशयाभ्यामुपदीक्रियमाणा कथा, गृहीता चेत्सादरं विलोकिता च सबहुमानं यथायथं विचारश्रेणी नीतोऽर्थोऽस्याः भावार्थपरागपूगे लीनश्चेन्मनःषट्पदः पीनश्चेदात्मैतदन्तर्गतोदितिसूचितार्थहानोपादानोपेक्षाप्रवृत्ती संपन्नमेव समाहितमन्तःकरणं प्रवृत्तं देहिद्रोहादिविरमणादौ निवृत्ता चास्तिक्यानुकम्पांनिर्वेदसंवेगशमलब्धात्मलाभेभ्यो मिथ्यात्वनिघृणत्वभवामिनन्दितामोक्षविद्वेषकषायविलयेभ्यो विषयकषायपुद्गलतत्परता, ननु केयं १ किमत्र वर्णितं २ कस्कोऽत्र नायकः ३ केऽस्या विधातारः ४ कदा ५ कस्मिंश्च मण्डले मण्डयामासुर्जनतां ६ के च पूज्यास्तत्रभवतां दीक्षादायकाः ७ के च प्रतिबोधयितारः शुभवतां भवतामिति ८ प्रादुर्भवन्ती प्रश्न-15 ततिपिपासा निरसनीया तत्तद्वर्णनवारिसमर्पणैः नो चेत् नोपादेया स्यादेषा प्रेक्षावतामिति चेद्, अवधेहि प्रथमे तावत् पर्यनुयोगे यथार्थाभिधानेयं 'उपमितिभवप्रपञ्चाभिधाना कथा' यतोऽस्यामुपमितो नरकतिर्यजनरामरगतिचतुष्करूपो भवो यथा भ्रम्यते जीवेन तथा पुर्यावासादिपर्यटनकल्पनया उपदेश्याश्च भव्या इति भव्योद्देशेनैवात्र वर्णनं तेन नोनता अभव्यानामवर्णनेन १ द्वितीयस्मिन्ननुयोगे आश्र-IX वाणां हेयताया उपादेयतायाश्च संवराणां द्योतनाय भवभ्रमणतरुमूलभूतानां कषायाणां समूलकाषंकषणाय दुरन्तानन्तसंसारभ्रामकाणामिन्द्रियाणां दमनाय ग्रन्थोऽयं जान्थे पुण्यभूरिभिः सूरिभिः, प्रस्तावाश्चात्राष्टौ यथायथं समुपन्यस्ताः, तदधिकाराश्चेमे यथाक्रम
**
उ.भ.
१
**
Jain Education Internal
For Private & Personel Use Only
P
ainelibrary.org