SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ उपमितौ अनुक्रम णिका. ॥११॥ AAAAAAAAA-MOM विषयाः | ११० रतिमन्मथे संबन्धः १११ योगन्धरकंचुक्यागमः ११२ गोधूल्यां लग्नं | ११३ वैश्वानरहिंसयोरनुमोदनं ११४ कनकराजाापक्रमः |११५ दारुकदूतोक्ते गरे आगमो नन्दिवर्धनस्य | ११६ यवनराजस्य पराजयो मृतिश्च | ११७ प्रवेशः कुटुम्बमेलो हर्षश्च नागराणां |११८ हिंसायाः फलदात्रीत्वे संकल्प: ११९ मृगया |१२० जिनमतज्ञस्याऽऽगमः १२१ या तत्कुटुम्बवर्णनं |१२२ दयालाभोपायः पृष्ठानि. | विषयाः १२३ नन्दिवर्धनस्य यौवराज्यं स्फुटवचनस्यागमः १२४ कुटुम्बसंहारः २६४ १२५ नगरान्निर्गमः १२६ अटव्यां चौराधीनः २६५ १२७ कनकपुरे बन्दीतया गमनं १२८ कुशावर्ते आगमनं १२९ देवतयोत्पाटितः, अम्बरीषाणां पार्वे मुक्तिः २६९ | १३० बद्धा शार्दूलपुरात् बहिः कानने मुक्तः १३१ केवलिसमवसरणं १३२ अरिदमननृपागमः १३३ धर्मदौर्लभ्ये देशना २७१ १३४ जयस्थलीयप्रश्नः २७३ । १३५ वैश्वानरहिंसादोषाः 6 6 6 640mmmmmmmm GEEW . ॥११॥ Jan Education For Private Personel Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy