________________
उपमितौ
॥ १० ॥
Jain Education In
विषयाः
८५ दत्तसाधुदर्शनं
८६ जिनशासनसारं
८७ साधर्मिक वात्सल्यारम्भः
८८ दुर्मुखस्य तापोद्भवः
८९ करग्रहस्यावश्यकता
९० दाने करमुक्तौ च हेतुः
९१ आकारसंवरः
९२ कनकशेखराह्वानम्
९३ विमलाननारत्नवत्योरागमः
९४ कनकशेखरनन्दिवर्धनप्रयाणं
९५ रौद्रचित्तपुरे दुष्टाभिसन्धिनिष्करुणापुत्री
हिंसा
९६ तामसचित्ते द्वेषगजेन्द्र भार्याऽविवेकिता
पृष्ठानि.
२३७
२३७
२३८
२३८
२३९
२३९
२४०
२४१
२४२
२४४
२४४
२४५
विषया:
९७ नन्दिवर्धनेन सह हिंसाया विवाहः
९८ प्रवरसेनेन युद्धं
९९ उभयोरुभाभ्यां विवाहः
१०० कलत्रयोरपहारः
१०१ समरसेनद्रुमविभाकरैर्युद्धं
१०२ अवाप्तजययोर्नगरप्रवेशः
१०३ कनकमञ्जरी प्रणयः
१०४ नन्दिवर्धनस्य विरहावस्था
१०५ तेतलिसमागमः
१०६ कपिञ्जलोदितवृत्तान्तोक्तिः
१०७ कनकम अर्या उपचारारम्भः
१०८ कनकमञ्जरी वाचा दत्ता नन्दिवर्धनाय
१०९ नन्दिवर्धनाय विमलेनाख्यानं
For Private & Personal Use Only
पृष्ठानि.
२४७
२४८
२४९
२५०
२५०
२५२
२५३
२५४
२५४
२५६
२५७
२५९
२६१
अनुक्रम
णिका.
11 20 11
jainelibrary.org