SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ २१२ ॥ X• X-X®-XO-XO (EXOXOXX केषु मासेषु पुनरेवं पक्ष इत्याह आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य, नायवा ओमरत्ता उ || १००६ ।। सुगमा, नवरं बहुपक्षे इति भाद्रपदादिष्वपि प्रत्येकं योज्यते, तत आषाढबहुलपक्षे अवमा-न्यूना एकेनेति शेषः, अहोरात्राः, एवं चैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्षे आषाढादिष्वित्यर्थः ॥ १५ ॥ १००६ ॥ इह प्रथमपौरुष्यामुपलक्षणद्वारेण प्रतिलेखनाया अपि विधेयत्वमुक्तं, पादोनैव चासौ तत्कालत्वेन प्राग् दर्शितेति तत्परिज्ञानोपायमाह जिट्ठामूले आसाढसावणे छहिँ अंगुलेहि पडिलेहा । अट्ठहि बिइयतियंमी तइए दस अट्ठहि चउत्थे ।। १००७ ।। इति ज्येष्ठे आषाढश्रावणे इति च षङ्गिरङ्गुलैः, प्रागुद्दिष्टपौरुषी माने प्रक्षिप्तैरिति चेहोत्तरत्र च गम्यं, प्रतिलेखेति प्रतिलेखनाकालः, एवं तावदेकस्मिंस्त्रिके, तथा अष्टभिः अङ्गुलैरिति सर्वत्रानुवर्त्यते, द्वितीयत्रिके भाद्रपदाश्वयुक्तार्त्तिकलक्षणे, तृतीये प्रक्रमात् त्रिके मार्गशीर्ष पौषमाघात्मनि प्रतिलेखनाकालः ॥ १६ ॥ १००७ ॥ इत्थं दिनकृत्यमभिधाय रात्रेः कृत्यमाह - रतिपि चउरो भए, भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा, राई भो (भा) गेसु चउसुवि ॥ १००८ ॥ पढम पोरिसि सज्झायं, बीयं झाणं झियायई । तइयाए निद्दमुक्खं तु चउत्थी भुजो वि सज्झायं ॥। १००९ ॥ गाथा २, स्पष्ट, नवरं रात्रिमपि न केवलं दिनमित्यपेरर्थः ॥ १७ ॥ १००८ ॥ Jain Education kolonial: For Private & Personal Use Only ************* सामाचार्य ध्ययनम् २६ पौरुषी परि ज्ञानं रात्रि कृत्योपदे शा * ॥ २१२ ॥ ainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy