________________
उत्तरा०
अवचूर्णिः
॥ २१२ ॥
X• X-X®-XO-XO
(EXOXOXX
केषु मासेषु पुनरेवं पक्ष इत्याह
आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य, नायवा ओमरत्ता उ || १००६ ।। सुगमा, नवरं बहुपक्षे इति भाद्रपदादिष्वपि प्रत्येकं योज्यते, तत आषाढबहुलपक्षे अवमा-न्यूना एकेनेति शेषः, अहोरात्राः, एवं चैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्षे आषाढादिष्वित्यर्थः ॥ १५ ॥ १००६ ॥
इह प्रथमपौरुष्यामुपलक्षणद्वारेण प्रतिलेखनाया अपि विधेयत्वमुक्तं, पादोनैव चासौ तत्कालत्वेन प्राग् दर्शितेति तत्परिज्ञानोपायमाह
जिट्ठामूले आसाढसावणे छहिँ अंगुलेहि पडिलेहा । अट्ठहि बिइयतियंमी तइए दस अट्ठहि चउत्थे ।। १००७ ।। इति ज्येष्ठे आषाढश्रावणे इति च षङ्गिरङ्गुलैः, प्रागुद्दिष्टपौरुषी माने प्रक्षिप्तैरिति चेहोत्तरत्र च गम्यं, प्रतिलेखेति प्रतिलेखनाकालः, एवं तावदेकस्मिंस्त्रिके, तथा अष्टभिः अङ्गुलैरिति सर्वत्रानुवर्त्यते, द्वितीयत्रिके भाद्रपदाश्वयुक्तार्त्तिकलक्षणे, तृतीये प्रक्रमात् त्रिके मार्गशीर्ष पौषमाघात्मनि प्रतिलेखनाकालः ॥ १६ ॥ १००७ ॥
इत्थं दिनकृत्यमभिधाय रात्रेः कृत्यमाह -
रतिपि चउरो भए, भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा, राई भो (भा) गेसु चउसुवि ॥ १००८ ॥ पढम पोरिसि सज्झायं, बीयं झाणं झियायई । तइयाए निद्दमुक्खं तु चउत्थी भुजो वि सज्झायं ॥। १००९ ॥ गाथा २, स्पष्ट, नवरं रात्रिमपि न केवलं दिनमित्यपेरर्थः ॥ १७ ॥ १००८ ॥
Jain Education kolonial:
For Private & Personal Use Only
*************
सामाचार्य
ध्ययनम्
२६
पौरुषी परि
ज्ञानं रात्रि
कृत्योपदे
शा
* ॥ २१२ ॥
ainelibrary.org