________________
सागरोपमाणि उत्कृष्टेन स्थितिर्भवेत् चतुर्थे ग्रेवेयके जघन्येन पञ्चविंशतिः सागरोपमाणि ॥ २३७॥ सागराः सप्तविंशतिरेव उत्कृष्टेन स्थितिर्भवेत् पञ्चमे ग्रेवेयके जघन्येन पविशतिः सागरा भवेयुः ।। २३८ । सागराः अष्टाविंशतिरेव उत्कृष्टेन स्थितिभवेत् षष्ठे ग्रेवेयके जघन्येन सागराः सप्तविंशतिः ॥ २३९ ॥ सागरा एकोनत्रिंशदुत्कृप्टेन स्थितिभवेत् सप्तमे ग्रेवेयके जघन्येन सागरा अष्टाविंशतिः ।। २४० ॥ त्रिशदेव सागरोपमाणि उत्कृष्टेन स्थितिर्भवेत् अष्टमे अवेयके जघन्येन सागरा एकोनत्रिंशत् ।। २४१ ॥ सागरा एकत्रिंशदेव उत्कृष्टेन स्थितिभवेत् नवमे अवयके जघन्येन त्रिशदेव सागरोपमाणि ॥ २४२ ॥ त्रयस्त्रिंशत्सागरोपमाणि उत्कृ.प्टेन स्थितिर्भवेत् चतुर्ध्वपि विजयादिषु जघन्येन एकत्रिंशत् ॥ २४३ ॥ अविद्यमानं जघन्यं यत्र अजघन्या, अविद्यमानमुत्कृष्टं यत्र सा अनुत्तष्टा, त्रयस्त्रिंशसागरोपमाणि महद्विमानं सर्वार्थ-सर्वाथसिद्धं नाम तत्र महाविमानसर्वार्थे आयुषः स्थितिः एषा पूर्वोक्ता व्याख्याता ॥४४॥ या चव च आयुःस्थितिः देवानां तु व्याख्याता सब तेषां कायस्थितिः जघन्या उत्कृष्टिका भवेत ॥ २४५ ॥ अथ तेषामन्तरमाह
अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकं विजहे-त्यवते म्बके काये देवानां भवेत् व्यवधानम् ॥ २४६ ॥ अनन्तकालमुत्कृष्टं वर्षपृथक्त्वं जघन्यकमानतादीनां कल्पानां वेयकानां तु व्यवधानम् । २४७॥ सङ्ख्येयसागरोपममुत्कृष्टं वर्षपृथक्त्वं जघन्यकमनुत्तराणां देवानां व्यवधानं तु च्याख्यातम् ॥ २४८ ॥ अथ तान भावत आह-एतेषां वर्ण.तश्चैव गन्धतो रसतः स्पर्शतः संस्थानभेदतो वापि
विधानानि भेदाः सहस्रशः॥ २४९ । संसारस्थाश्च सिद्धाश्चेति वा व्याख्याता रूपिणश्चवारूपिणश्चाजीवा द्विविधा अपि च ४॥ २५० ॥ तज्ज्ञानप्रयोजनेन संप्रति शिक्षार्थमाह
Thineibrary.org
Jain Education in Tandal
For Private & Personal Use Only