SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अन्त्यभागः परिशि.१२ मणिः अथ देवानाह शानसागर॥३९७॥ देवाः चतर्विधाः उक्ता अहंदादिभिः तान्मम कीतयतः शृणुत, तद्भदानाह-भौमेयिका:-भवनपतयः, वानव्यन्तराः अव० अन्त्यभागः गिरिकन्दरावननिवासित्वात् , ज्योतिष्काः-ग्रहादयः, वैमानिकाः-उर्ध्वलोकनिवासिनः तथा ॥ २०३ ॥ एषामेवोत्तरभेदानाहदशधा-दशप्रकाराः भवनेषु वस्तुं शीलं येषां ते भवनवासिनः-भवनपतयः, अष्टधा-अष्टभेदाः वनेषु विविधास्पदेषु क्रीडारसिकतया चरितुं शीलं येषां ते वनचारिणः-व्यन्तराः, पञ्चविधा:-पञ्चभेदाः ज्योतिषु विमानेषु भवाः ज्योतिष्काः द्विविधाः-द्विभेदाः विमानेषु भवाः वैमानिकाः, तथा ॥ २०४ ॥ भवनपतिभेदानाह-सर्वत्र कुमारशब्दयोजना असुराः-असुरकुमाराः, नागाः-नाग कुमाराः, सुवर्णाः-सुवर्ण कुमाराः, विद्युतः-विद्युत्कुमाराः, अग्नयः-अग्निकुमारा आख्याताः, द्वीपा:-द्वीपकुमाराः, उदधयः। उदधिकुमाराः दिशाः-दिक्कुमाराः, वाताः-वायुकुमाराः, स्तनिताः-स्तनितकुमारा, भवनवासिनः-भवनपतयः ॥ २०५ ॥ अथ ती व्यन्तरभेदानाह-पिशाचाः, भृताः, यक्षाः. च रक्षसः किन्नराः, किंपुरुषाः. महोरगाः, च गन्धर्वा अष्टविधा वानव्यन्तराः ॥२०६॥ अथ ज्योतिष्कभेदानाह-चन्द्राः, सूर्याः, ग्रहाः, चैव नक्षत्राणि, तारागणा:-प्रकीर्णताराः, दिशासु विशेषेण चरितुं शीलाः दिशाविचारिणः चैव पञ्चधा ज्योतीपि विमानानि आलयत्वेन येषां ते ज्योतिरालयाः ॥ २०७ ।। अथ वैमानिक भेदानाह वैमानिकास्त ये दवा द्विविधास्ते व्याख्याताः, कल्प-देवलोकमुपगच्छन्ति इति कल्पोपगाः, तु बोद्धव्याः, कल्पातीताः । ३९७॥ सरबE% २०२० Jain Education tonal For Private & Personal use only jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy