________________
उत्तरा० अवचूर्णिः
नियुक्तिगाथाः।
॥३३॥
तस्माजिनैः-श्रुतजिनादिभिः प्रज्ञप्तास्तान्, अनन्ताश्च ते गमाश्च-अर्थपरिच्छित्तिप्रकाराः पर्यवाश्च-शब्दपर्यवार्थपर्यवरूपा अनन्तगमपर्यवास्तैः संयुक्तान , अध्यायान् प्रक्रमादुत्तराध्यायान्, योगः-उपधानादिः उचितव्यापारस्तदनतिक्रमेण यथायोग, | गुरुप्रसादाद्-गुरुचित्तप्रसन्नतारूपाद्धेतोः, अघीयेत्-पठेत्, न तु प्रमादं कुर्यात् , गुरुप्रसादादिति अध्ययनार्थिना गुरवः स्तोष्या एव, तदधीनत्वात्तस्येति ॥ ५६२॥
॥ इति श्रीउत्तराध्ययनमाहात्म्ये नियुक्तिगाथाः ॥
गुरुं प्रसन्नीकृत्य पठेत
॥ इति पूर्वाचार्यप्रणीता श्रीउत्तराध्ययनावचूरिः समाप्ता ॥
॥३३१॥
Jain Education
For Private & Personal use only
melibrary.org