________________
द्वीन्द्रियस्वरूपम्
KO-KO-KE-XO-XDKEKO-X66-6X-KOKOKO.
इन्द्रियपञ्चकस्यापि सम्भवात् , तथा चोक्तं प्रज्ञापनायां, "दविंदिरं पडुच्च एगिदिआ जीवा एगिदिआ, भाविंदिअं पडुच्च एगिदिआवि जीवा बेंदिआ तेंदिआ चउरिदिआ पंचिंदिआ" इति, एवं शेषेष्वपि, तियत्ति त्रीन्द्रियाः, चउरोत्ति चतुरिन्द्रियाः पञ्चेन्द्रियाश्चैव ॥ १२६ ॥ १४९९ ॥ तत्र तावद् द्वीन्द्रियवक्तव्यतामाह
बेइंदिया उ जे जीवा, दुविहा ते पकित्तिया। पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥ १५०० ॥ किमिणो सोमंगला चेव, अलसा माइवाहया । वासीमुहा य सिप्पीया, संखा संखणगा तहा ॥१५०१॥ पल्लोयाणुल्लया चेव, तहेव य वराडगा। जलूगा जालगा चेव, चंदणा य तहेव य ॥ १५०२॥ इति बेइंदिया एए, णेगहा एवमायओ। लोएगदेसे ते सव्वे, न सम्वत्थ वियाहिया ॥ १५०३ ॥ संतई पप्पऽणाईया०॥ १५०४॥ वासाई बारसेव उ, उक्कोसेण वियाहिया। बेइंदिय आउठिई, अंतोमुहत्तं जहन्नयं ॥ १५०५ ॥ संखिजकालमुक्कोसा। | बेइंदियकायठिई०॥ १५०६॥ अणंतकालमुक्कोसं० । बेइंदियजीवाणं, अंतरेयं वियाहियं ॥ १५०७ ॥ एएसि | वन्नओ चेव०॥१५०८॥
सूत्राणि ९ प्राग्वत् , नवरं, द्वीन्द्रियाभिलापः कार्यः, तथा कृमयोऽशुच्यादिसम्भवाः अलसाः प्रतीताः, मातृवाहका ये काष्ठशकलानि समोभयाग्रतया सम्बन्धन्ति, वास्याकारमुखा वासीमुखाः, सप्पीअत्ति प्राकृतत्वात् शुक्तयः शङ्खाः शङ्खनकाःशङ्खाकृतय एव लघवो जीवाः, वराटकाः-कपर्दाः, जलौकसो-दुष्टरक्ताकर्षिण्यः, चन्दनाश्च अक्षाः, शेषास्तु यथासम्प्रदाय वाच्याः, वर्षाणि द्वादशैव तु द्वीन्द्रियाणामायुः स्थितिः॥ १२७-३५॥१५००-०८॥
Jain Educati
o
nal
For Privale & Personal use only
b
a inelibrary.org