SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥२०६॥ यस्मात् एता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् एतासां पूर्वोक्तानां लेश्यानामनुभागं उक्तरूपं विज्ञायविशेषेणावबुध्य अप्रशस्ताः-कृष्णाद्यास्तिस्रो वर्जयित्वा, प्रशस्ताः-तैजस्याद्यास्तिस्रोऽधितिष्ठेत्-भावप्रतिपत्त्या आश्रयेत् मुनिरिति शेषः॥६१॥ १३६२॥ इति लेश्याध्ययनावचूरिः॥ ३४॥ लेशाख्य चतुस्त्रिंशमध्ययनम् लेश्याध्यय| नोपसंहारे मुनेरुपदेशः ॐ ॥ इति श्रीउत्तराध्ययने चतुस्त्रिंशत्तमस्य लेश्या ध्ययनस्य अवचूरिः समाप्ता ॥ ESSSSSSSSSSSSSSSSSSSSSSwell PRESS ॥२९६॥ Jain Educati o nal For Privale & Personal use only S ajainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy