SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रमादस्थानमध्ययनम् ३२ उत्तरा० अथ प्रमादस्थानाख्यं द्वात्रिंशमध्ययनम् । अवचूर्णिः ॥२६५॥ अनन्तरं चरणमुक्तं, तच्च प्रमादस्थानपरिहारत एवासेवितुं शक्यं, स च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, अस्य XIनाम प्रमादस्थानं ___ अचंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो प(प्र.उ)मोक्खो। तंभासओ मे पडिपुन्नचित्ता!, सुणेह एगग्ग गंत पा०)हियं हियत्थं ॥११५६॥ | अन्तमतिक्रान्तोऽत्यन्तो, वस्तुतश्च द्वावन्तौ-आरम्भक्षणो निष्ठाक्षणश्च, तत्रेहारम्भक्षणलक्षणोऽन्तो गृह्यते, ततोऽनादिः कालो यस्यासावत्यन्तकालस्तत्य, समूलेन-कषायाविरतिरूपेण वर्तत इति समूलकस्तस्य, उक्तं च-"मूलं संसारस्स उ हुति कसाया अविरती य," सर्वस्य-अशेषस्य दुःखयतीति दुःखं-संसारस्तस्य, तोरेवार्थस्य भिन्नक्रमत्वात् यः प्रमोक्ष एव-अपगम एव तं भाषमाणस्य यथाऽसौ स्यात्तथा ब्रुवाणस्येत्यवः, मे-मम प्रतिपूर्ण-विषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः शृणुतआकर्णयत एकान्तहितं, हितस्तत्त्वतो मोक्ष एव, तदर्थम् ॥१॥११५६ ॥ यथाप्रतिज्ञातमाह णाणस्स सव्व(च पा०)स्स पगासणाए, अन्नाणमोहस्स विवजणाए । रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ॥ ११५७॥ श्रवणप्रति शिष्यप्रेरणम् al॥२६५॥ Jan Education in me For Private & Personal Use Only inelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy