________________
प्रमादस्थानमध्ययनम्
३२
उत्तरा०
अथ प्रमादस्थानाख्यं द्वात्रिंशमध्ययनम् । अवचूर्णिः ॥२६५॥ अनन्तरं चरणमुक्तं, तच्च प्रमादस्थानपरिहारत एवासेवितुं शक्यं, स च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, अस्य XIनाम प्रमादस्थानं
___ अचंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो प(प्र.उ)मोक्खो।
तंभासओ मे पडिपुन्नचित्ता!, सुणेह एगग्ग गंत पा०)हियं हियत्थं ॥११५६॥ | अन्तमतिक्रान्तोऽत्यन्तो, वस्तुतश्च द्वावन्तौ-आरम्भक्षणो निष्ठाक्षणश्च, तत्रेहारम्भक्षणलक्षणोऽन्तो गृह्यते, ततोऽनादिः
कालो यस्यासावत्यन्तकालस्तत्य, समूलेन-कषायाविरतिरूपेण वर्तत इति समूलकस्तस्य, उक्तं च-"मूलं संसारस्स उ हुति कसाया अविरती य," सर्वस्य-अशेषस्य दुःखयतीति दुःखं-संसारस्तस्य, तोरेवार्थस्य भिन्नक्रमत्वात् यः प्रमोक्ष एव-अपगम एव तं भाषमाणस्य यथाऽसौ स्यात्तथा ब्रुवाणस्येत्यवः, मे-मम प्रतिपूर्ण-विषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः शृणुतआकर्णयत एकान्तहितं, हितस्तत्त्वतो मोक्ष एव, तदर्थम् ॥१॥११५६ ॥ यथाप्रतिज्ञातमाह
णाणस्स सव्व(च पा०)स्स पगासणाए, अन्नाणमोहस्स विवजणाए । रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ॥ ११५७॥
श्रवणप्रति शिष्यप्रेरणम्
al॥२६५॥
Jan Education in me
For Private & Personal Use Only
inelibrary.org