SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः चरणविधिनामाध्ययनम् २१ ॥२६४॥ चारित्रविधिः विरागयावि अ मणमाईणं णिरोहो य॥१॥ कायाण छक्क जोगम्मि जुत्तया वेयणाहिआसणया। तह मारणंतियहियासणा य एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो-यतिव्यवहारो यस्मिन्नसौ प्रकल्पः, स चेह आचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , मासिक्याद्यारोपणात्मके वा समवायाङ्गाभिहिते अष्टाविंशतिविधे प्रकल्पे, तथैव-तेनैव यथावदासेवनाप्ररूपणादिप्रकारेण तुः समुच्चये यतते ॥ १८ ॥ ११५२॥ पावसुयपसंगेसु [य] मोहट्ठाणेसु चेव य । जे भिक्खू जयई० ॥ ११५३ ॥ पापहेतुश्रुतेषु प्रसङ्गाः तथाविधासक्तिरूपास्तेषु पापश्रुतप्रसङ्गेषु, "अट्ठनिमित्तंगाई दिव्युप्पायंतलिक्ख भोमं च ।” इत्या- घेकोनत्रिंशत्सु, मोहो-मोहनीयं तिष्ठति, कोऽर्थः?, निमित्ततया वर्तते, एतेविति मोहस्थानानि तेषु 'वारिमध्यावमग्नत्रसप्राणमारणादिषु' त्रिंशत्सु यो भिक्षुर्यतते तत्परिहारतः॥ १९॥ ११५३ ॥ सिद्धाइगुणजोगे(प्र० जुत्ते)सु, तित्तीसासायणासु य । जे भिक्खू जयई० ॥ ११५४ ॥ सिद्धानामादौ प्रथमकाले एवातिशायिनो वा गुणाः सिद्धादिगुणाः सिद्धातिगुणा वा एकत्रिंशत् , यदुक्तं-“पडिसेहणसंठाणे वण्ण गंधरसफासवेए य । पणपणदुपणट्ठतिहा इगतीसमकायऽसंगऽरुहा ॥१॥" योगा-योगसङ्ग्रहा ३२ द्वन्द्वे तेषु, त्रयस्त्रिंशत्सङ्ख्यासु आशातनासु च, “अरिहंताणं आसायणाएं" इत्यादिषु “पुरओ पक्खासन्ने” इत्यादिषु वा यतते, सम्यक्श्रद्धानासेवनवर्जनादिना ॥ २० ॥११५४ ॥ ॥२६४॥ KOKOKXOXOX Jan For Private & Personal use only Jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy