________________
उत्तरा० अवचूर्णिः ॥ १६ ॥
XXXoxoxo
__ न मम निवारणं - वातादेः सौधादिकमस्ति, तथा छवित्राणं- त्वक्त्राणं वस्त्रकम्बलादि न विद्यते, अतः अहं अग्निं सेवे इति परीषहाभिक्षुर्न चिन्तयेत् चिन्तानिषेधे सेवनं दुरापास्तमेव, अत्रोदाहरण-(१०८)
मध्ययनम् २ राजगृहे नगरे भद्रबाहुशिष्याश्चत्वारोऽप्येकल्लविहारप्रतिमा प्रतिपन्ना, एकदा शीतकाले चरमपौरुषीसम्भवे क्रमेण वैभारगुहाद्वारे १ पुरोद्याने २ उद्यानसमीपे ३ पुरसमीपे ४ च स्थिताः महाशीतव्यथां सम्यगधिसहमानाः क्रमेण रजन्या १-२-३-४ यामे विपद्य दिवं जग्मुः, एवमन्यैरपि सोढव्यः शीतपरीषहः ॥ ५५॥
X४ परीषहे शीतविपक्षभूतमुष्णमिति तत्परीषहमाह
कथा उसिणपरितावेणं परिदाहेण तजिओ। धिंसु वा परितावेणं सायं नो परिदेवए ॥ ५६ ।।
उष्णपरीउष्णस्पर्शवत् भूशिलादिना यः परितापस्तेन परिदाहेन-बहिः स्वेदमलाभ्यां वह्निना चान्तस्तृषाजनितदाहरूपेण तर्जितो पहश्च अतिपीडितः, तथा ग्रीष्मे वाशब्दाच्छरदि च, परितापेन -रविकिरणजनितेन तर्जितः, सात-सुखं प्रति न परिदेवेत-हा कदा शीतलादि भावि, न प्रलपेत् ॥५६॥
उपदेशान्तरमाह
उपहाहितत्ते मेहावी सिणाणं नो वि पत्थए । गायं नो परिसिंचिजा न बीएज य अप्पयं ॥ ५७ ॥ IT॥१६॥ ___ उष्णाभितप्तोऽत्यंत पीडितो मेधावी -मर्यादावर्ती स्नानं सर्वदेशभिन्नं नापि प्रार्थयेत् , किं पुनः कुर्यात् , तथा गात्रं-शरीरं | नो परिपिञ्चेत्-न सूक्ष्मोदकबिन्दुभिरार्दीकुर्यात् , न वीजयेत् तालवृन्तादिनाऽत्मानं ॥
For Private & Personal Use Only
ainelibrary.org
Jain Education IX