________________
marnamanna
RINORAMA
पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाहस देवगंधव्वमणुस्सपूइए, चइत्तु देहं मलपंकपुब्वयं। सिद्धे वा हवइ सासए, देवे वा अप्परए महडिए॥४८॥ IS
त्ति बेमि॥ ॥ इइ विणयज्झयणं १॥ स विनीतः शिष्यः, देवैः वैमानिकज्योतिप्कैः गन्धर्वैश्च-गन्धर्वनिकायोपलक्षितैय॑न्तरभवनपतिभिः मनुष्यैः चक्रवर्त्यादिभिः | पूजितः, त्यक्त्वा देहं रक्तशुक्र एव मलपङ्कः तत्पूर्वकं, सिद्धो वा भवति शाश्वतो न तीर्थनिकारादागन्ता बुद्धवत् , देवो वा अल्परतो लवसप्तमादिवत् , अल्परजो वा, महती ऋद्धिः विकुर्वणादिर्यस्येति स महर्द्धिकः ॥ ४८ ॥ इति परिसमाप्ती ब्रवीमि-गुरूपदेशतः । इत्युक्तोऽनुगमः ॥
विनयस्य ॥इति विनयश्रुताध्ययनावचूरिः ।।
फलम्
ॐ
श्रीउत्तराध्ययने प्रथमस्य विनयाध्ययनस्य
अवचूर्णिः समाप्ता।
उत्तरा०३
Jain Education
For Private & Personal use only
ainelibrary.org