SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ __ इवस्य गम्यत्वात्पुत्र इव मे, भ्रातेव मे, ज्ञातिरिव मे, इत्यादि बुद्ध्या गुरुः मामनुशास्तीति गम्यते, साधुः-शिष्यः कल्याणं गुरुमनुशासन्तं वा मन्यते, पापदृष्टिस्तु कुशिष्यः पुनरात्मानं हितानुशासनेनापि शास्यमानं दासमिव मन्यते ॥ ३९ ॥ विनयसर्वस्वमाह न कोवए आयरियं, अप्पाणं पिन कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए ॥४॥ न कोपयेत्-न कोपं कुर्यादाचार्यमुपलक्षणत्वात् अपरमपि विनयमाई, आत्मानमपि-गुरुभिरतिपरुषभाषणादिनानुशिष्यमाणं न कोपयेत् , कथञ्चित्सकोपतायामपि बुद्धोपघाती-आचार्योपघाती न स्यात् , तथा न स्यात्तुद्यते- व्यथ्यते अनेनेति तोत्रं गवेषयतीति तोत्रगवेषकः, तोत्रं-द्रव्यतः प्राजनादिः, भावतस्तु तद्दोषोद्भावकतया व्यथाकारि वचनमपि, किमहममीषां जात्यादिदूषणं वच्मीत्यादि प्रक्रमाद्गुरूणां, न स्यादिति चादरख्यापनार्थत्वान्न पौनरुत्यं, बुद्धोपघाती न स्यादित्यत्रोदाहरणं (१०७) केचिदाचार्याः युगप्रधानाः क्षीणप्रायकर्माणः क्षीणजंघाबलत्वात् कचिदेकस्थानस्थास्तत्रत्यश्राद्धैस्तद्गुणावर्जितैः तद्वयोऽवस्थोचितस्निग्धाहारादिभिः शुद्धैरुपचर्यन्ते, कदाचित्तच्छिष्याः गुरुकाणः कियच्चिरमयमजङ्गमोऽस्माभिः पालनीय इति विचिन्त्य तमशनग्राहयितुमिच्छवः स्निग्धाहारादि न विहरन्ति यत्तदुपनीय च सविषादमिव तत्पुरो भग्नचिन्ता निर्विवेकाश्च श्राद्धाः सदपि स्निग्धाहाराद्युचितं न ददतीति श्राद्धपुरस्तु 'गुरवः संलेखनां चिकीर्षवः स्निग्धाहारादि नेच्छन्तीति वदन्ति, श्राद्धाश्च तच्छ्रुत्वा सुखिन्ना गुरुमुपसृत्य भगवत्सु सत्सु तीर्थ सनार्थ, न च भवन्तः कदाप्यस्माकं शिष्याणां च शिरस्था अपि भारं कुरुतेति सगद्गदमूचुः, ततस्तैरिङ्गितज्ञैः स्वशिष्यविलसितं ज्ञात्वा किममीषामप्रीतिदेन प्राणधारणेनेति विमृश्य कियच्चिरमजङ्गमैरस्माभिरुपरोधनीयास्तपस्विनो भवन्तश्च तदरं-उत्तमाचरितमुत्तमार्थमेव प्रतिपद्यामह' इति श्राद्धान् पर्यवसाप्य भक्तं प्रत्याख्यातमिति ॥४०॥ विनयसर्व खम BXXXXBFX Jain Education Toytional For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy