SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ अवचूर्णिः मृगापुत्रीयाख्यमध्ययनम् ॥१५९॥ चरिते तत्प्रधानतपः, चरितं च-चेष्टितं, प्रधानगतिंच-मति. उभयत्र सूत्रे व्यत्ययनिर्देशः, त्रिलोकविश्रुतं-जगत्रयप्रतीतम् ॥९७ ॥ ६९७॥ ___एतन्निशमनाच्च विदित्वा ममत्वं बन्ध इव सत्प्रवृत्तिविघातितया ममत्वबन्धस्तं च, महाभयावह, तत ए महाभयावाप्तेः, धर्मो धूरिव महासत्त्वैरुह्यमानतया धर्मधरा-पंचमहाव्रतात्मिका तां धरत, निवाणगुणा-अनन्त | त्रवीर्यादयस्तदावहां-तत्प्रापिकां धारयतेति सम्बन्धः, अपरिमितमाहात्म्यतया महतीं ॥ ९८ ॥ ६९८॥ ति मृगापुत्रीयाध्ययनावचूरिः १९ ॥ अध्ययनोपसंहारेणोपदेशः ESS मसामनवमरस ॥ इति श्रीउत्तराध्ययने एकोनविंशस्य मृगापुत्री याध्ययनस्य अवचूरिः समाप्ता ॥ BESED Al॥१५९॥ HEESESESESSESESSलतनततप E Jain Education in For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy