________________
OXOXOXOXOXOXOXOXOX
ष्णावर्जितत्वं सुखित्वे हेतुः, धर्म अपिः-पूरणे कृत्वा गच्छन्नुपलक्षणाद्गतश्च स धर्मकर्ता, प्रक्रमात्पाथेयोपमधर्मसहितः सुखी भवति, अल्पं प्रस्तावात् कर्म-पापं यस्य सः, अल्पासातवेदनश्च, अनेन धर्मकरणाकरणयोर्गुणदोषदर्शनात् धर्मकरणाभिप्रायः प्रकटितः, जहेत्यादिगाथाद्वयेन तमेव द्रढयति, अत्र च यथा सारभाण्डानि-महामूल्यवस्त्रादीनि निष्कासयति असारं-जरद्वस्त्रादि अपोज्झति-त्यजति, एवं लोके प्रदीप्त इव प्रदीप्ते-अत्याकुलीकृत आत्मानं सारभाण्डतुल्यं तारयिष्यामि-जरामरणप्रदीप्तलोकपारं नेष्यामि, प्रक्रमात् धर्मकरणेन, असारं तु कामभोगादि त्यक्ष्यामीति भावः, अनेन धर्मकर्मकरणविलम्बासहिष्णुत्वमुक्तं, युष्माभिरिति द्वित्वेऽपि बहुत्वं पूज्यत्वात्, अनुमतः-अभ्यनुज्ञातः॥ १८-२३ ॥ ६१८-६२३ ॥
तं वितऽम्मापियरो, सामन्नं पुत्त ! दुच्चरं । गुणाणं तु सहस्साणि, धारेयवाई भिक्खुणा(णो पा०)॥ ६२४ ॥ एवं च तेनोक्ते तं वितेत्यादिगाथा विंशतिः सुगमा एव, नवरं तमिति बलश्रियं मृगापुत्रापरनामक युवराजं ब्रूतः-अभिधत्तः, अम्बापितरौ-श्रामण्यं पुत्र ! दुश्चरं, गुणानां-श्रामण्योपकारकाणां शीलाङ्गरूपाणां सहस्राणि प्राक् तुशब्दस्य-एवार्थस्य इह सम्बन्धात् धारयितव्यान्येव, व्रतग्रहणे इति गम्यं, भिक्षोः सम्बन्धिनां गुणानामिति योगः॥२४॥ ६२४॥
समया सबभूएसुं, सत्तुमित्तेसु वा जगे। पाणाइवायविरई, जावजीवाय दुकरं ॥ ६२५ ॥ तथा समता-रागद्वेषाकरणेन तुल्यता सर्वभूतेषु-समस्तजन्तुषु उदासीनेष्वितिः गम्यं, शत्रुमित्रेषु वा जगति-लोके, अनेन | सामायिकमुक्तं, प्राणातिपातविरतिः, यावज्जीवं दुष्कर-दुरनुचरमेतदिति शेषः ॥ २५ ॥ ६२५ ॥
पित्रोः
श्रामण्ये दुष्करताऽभिधानम्
XO
Jain Educat
i onal
For Private & Personal use only