SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ XOXOXXXoxoxo***6*6*6) तथा आयरियपरिचाई, परपासंडसेवए । गाणंगणिए दुन्भूए, पाव०॥५४३ ॥ आचार्यपरित्यागी, ते हि तपः कर्मणि विषीदन्तमुद्यमयन्ति, आनीतमपि वा अन्नादि बालग्लानादिभ्यो दापयन्ति, अत अतीवाहारलोल्यात्तत्परित्यजनशीलः, परपाषण्डान्-सौगतादीन् “मृद्वी शय्या प्रातरुत्थाय पेये"त्यादिकाभिप्रायवन्तः अत्यन्तमाहारप्रसक्तास्तत एव हेतोः सेवते इति परपाषण्डसेवकः, तथा स्वेच्छाप्रवृत्ततया गणाद्गणं षण्मासाभ्यन्तर एव व सङ्क्रामतीति 'गाणंगणिक' इत्यागमिकी परिभाषा, अत एव दुरिति दुष्टं भूतं-जातमस्येति दुर्भूतो-दुराचारतया निन्द्यो भूत al इत्यर्थः॥ १७ ॥ ५४३ ॥ अथ वीर्याचारविकलं तमाह सयं गेहं परिचज, परगेहंसि वावरे (ववहरे पा०)। निमित्तेण य ववहरई, पाव० ॥५४४ ॥ स्वकं गृहं परित्यज्य-दीक्षाग्रहणतः परिहत्य परगृहे व्याप्रियते, पिण्डाद्यर्थी सन् गृहिणामाप्तभावं दर्शयंस्तत्सत्कृत्यानि कुरुते, निमित्तेन च-शुभाशुभसूचकेन व्यवहरति द्रव्यार्जनं करोति ॥ १८॥ ५४४॥ अपि चसंनाइपिंडं जेमेइ, निच्छई सामुदाणियं । गिहिनिसिजं च बाहेइ, पावसमणित्ति वुच्चई ॥ ५४५॥ वीयाचार विषये पापश्रमणत्वम् Jain Education International For Privale & Personal Use Only w a telibraryorg
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy