SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः * ॥११८॥ गाथाद्वयं, त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान्-दुष्परिहारान् निविषयौ-शब्दादिविषयरहितौ, अत एव निरामिषौ, Xइषुकारीयाकुतः पुनरेवं विधौ ?, यतो निरस्नेही-निष्प्रतिबन्धौ सम्यग्-अविपरीतं धर्म-श्रुतचारित्रात्मक विज्ञाय, त्यक्त्वा कामगुणान्- ध्ययनम् शब्दादीन् वरान् , पूर्व गतार्थत्वेऽपि पुनरभिधानं परित्यागातिशयख्यापकं, तपः-अनशनादि प्रगृह्य-अभ्युपगम्य यथाख्यातंयेन प्रकारेण तीर्थकरैः कथितं, घोरं-दुरनुचरं, घोरकर्मा वैरिणः प्रति रौद्रः पराक्रमो-धर्मानुष्ठानविषयसामर्थ्यात्मको ययोस्तौ |* देवीनृपी, तथैव कृतान्यतौ इति शेषः॥ ४९-५० ॥ ४८९-४९०॥ सर्वोपसंहारमाह *राज्ञः संयमे एवं ते कमलो बुद्धा, सच्चे धम्मपरायणा (परंपरा पा०)। जम्ममनुभउविग्गा, दुक्खस्संतगवेसिणो ॥४९१॥ मतिः सर्वेषां सासणि (प्र०) विगयमोहागं, पुर्विभावणभाविया । अचिरेणेव कालेणं, दुक्खस्संतनुवागया॥४९२॥ प्रव्रज्याश्च एवं-उक्तप्रकारेण तानि पडपि क्रमशः-उक्तपरिपाट्या बुद्धानि-अवगततत्त्वानि सर्वाणि धर्मपरायणानि-धमैकनिष्ठानि जन्ममृत्युभयेभ्यः उद्विन्नानि-त्रस्तानि दुःखस्यान्तगवेषिणः सापेक्ष्यस्यापि समासः 'देवदत्तस्य गुरुकुलमित्यादिवत्,' पुनस्तद्वक्तव्यतामेवाह-शासने-दर्शने विगतमोहाना-अर्हता सम्बन्धिनि, पूर्व अन्यजन्मनि भावनया-कुशलधर्माभ्यासरूपया भावितानि, यद्वा भाविता भावना यस्तानि भावितभावनानि, पूर्वापरनिपातः प्राग्वत् , अत एवाचिरेणैव-स्वल्पेनैव कालेनैव दुःखस्यान्तंमोक्षं उपागतानि--प्राप्तानि, सर्वत्र प्राकृतत्वात् पुंलिंगत्वम् ॥ ५१-५२॥ ४९१-४९२॥ पुनर्मन्दमतिस्मरणायाध्ययनार्थोपसंहारमाह १८॥ Jain Education a l For Privale & Personal use only sinelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy