SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचर्णिः चित्र संभूतीयम ध्ययनम् ॥ ९८॥॥ OXOXOXOXOXOXOXOXOXOXOXO-Kox सम्प्रति सूत्रं-जात्या चण्डालाख्यया पराजितं-अभिभूतो जातिपराजितः, पुरा जन्मनीति शेषः, यद्वा जातिभिः-* दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजितः, 'अहह अहं अधन्यो यदित्थं नीचास्वेव जातिषु पुनः पुनरुत्पन्न इति पराभवं मन्यमानः, खलुः-वाक्यालङ्कारे, अकार्षीद् निदान-चक्रवर्तिपदप्रार्थनारूपं, तुः पूरणे, क्वेदं कृतवानित्याहहस्तिनागपुरे, चुलन्यां ब्रह्मदत्त उत्पन्नः पद्मगुल्मात्-नलिनगुल्मात् , च्युत्वेति शेषः, भावार्थस्त्वयं-स हि ब्रह्मदत्तः पूर्वभवे वाणारस्यां भूतदिन्नचाण्डालाधिपतेः संभूतनाम्ना सुतः, तज्येष्ठभ्राता चित्रश्चासीत् , अन्यदा तत्र च नमुचिनामा ब्राह्मणो ममान्तःपुरधर्षीति उत्पन्नकोपेन शङ्खराज्ञा मारणायार्पितो मातङ्गेशस्य तयोः पितुः, उक्तश्चायमेतेन-यदि मे सुतौ सकलकलाकुशलौ करोषि ततो जीवितमस्ति, नान्यथेति, प्रारब्धं च तदर्थिना नमुचिना तद्गृहे एव गुप्तस्थाने तदध्यापन, ग्राहितौ च तो सकलकलाः, स चान्यदा तन्मातरि लुब्धः तत्पित्रा मारयितुमिष्टो, ज्ञात्वा ताभ्यां गुरुत्वाज्ज्ञापिते, ततो नंष्ट्वा गजपुरे सनत्कुमारचक्रिणो मन्त्र्यभूत् , इतश्च-तौ चित्रसम्भूतौ गीतकलाक्षेपत्याजितस्पर्शास्पर्शविभागौ राज्ञा निषिद्धपुरप्रवेशौ कौतुकात् कौमुदीमहेक्षणार्थमन्यदा पुरीमागतौ जनेन कदर्थिती, ततो वैराग्यात्प्रव्रजिती, तपसाऽऽप्ततेजोलेश्यादिलब्धी गतौ गजपुरे, प्रविष्टो मासपारणके तत्र भिक्षार्थ संभूतयतिः, दृष्टश्च नमुचिना, मे दुवृत्तमयं प्रकाशयिष्यतीति निर्भसिंतो-धिग् मुण्ड ! चाण्डाल ! क्व नगरस्यान्तः प्रविष्टोऽसीत्यादि निष्ठुरवचोभिः, प्रहतश्चेष्टकोपलशकलादिभिस्तत्परिजनेन, तदनु सर्वलोकेन च, T ततोऽसौ कुपितस्तेजोलेश्याममुश्चत् , ज्ञात्वा तत्रागतचित्रवचनैरप्यात्मानमस्मरन् सनत्कुमारचक्रिणा स्त्रीरत्नसहितेन क्षाम्यमानः स्त्रीरत्नालकस्पर्शोत्पन्नतदभिलाषो विगलितानुशयश्चण्डालजातिरेव ममैवमनेकधा कदर्थनाहेतुरिति चिन्तयंश्चित्रेण वार्य निदानकारणम् FoXXXXXX ॥ ९८॥ Jain Educatio Ariainelibrary.org n For Privale & Personal use only al
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy