________________
- S
सामाचार्यध्ययनं.
२६
उत्तराध्य. पञ्चमीति गम्यते, रूढित्वाच स्त्रीलिङ्गता, उक्तं हि 'लिङ्गमशिष्यं लोकाश्रयत्वात्', सा च प्रत्युपेक्षितवस्त्रस्यान्य
त्राप्रत्युपेक्षिते क्षेपणं, प्रत्युपेक्षमाणो वा वस्त्राञ्चलं यदूर्ध्व क्षिपति, वेदिका 'छट्टत्ति षष्ठी, अत्र सम्प्रदायःबृहद्वृत्तिः
"वेतिया पंचविहा पन्नत्ता, तंजहा-उड्डवेतिया अहोवेतिया तिरियवेतिया दुहतोवेतिया एगतोवेतिया' तत्थ ॥५४॥ उड्ढवेतिया उवरिं जुण्णगाणं हत्थे काऊण पडिलेहेइ, अहोवेइया अहो जुण्णगाणं हत्थे काऊण पडिलेहेइ, तिरि
यवेइया संडासयाणं मज्झेण हत्थेण चित्तूण पडिलेहेइ, दुहतोवइया बाहाणं अंतरे दोवि जुण्णगा काऊण पडिलेहेति, एगतो वेइया एगं जुण्णगं वाहाणमंतरे काउण पडिलेहेति।" एवमेते षडू दोषाः प्रतिलेखनायां परिहर्त्तव्याः। तथा प्रशिथिलं नाम दोषो यददृढमनिरायन्तं वा वस्त्रं गृह्यते, प्रलम्बो-यद्विषमग्रहणेन प्रत्युपेक्ष्यमाण
वस्त्रकोणानां लम्बनं लोलो-यद्भमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः, एकामर्शनं एकामा प्राग्वत् 18| स्त्रीलिङ्गता, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं संघर्षणमाकर्षणम् , उक्तञ्च"पसिंढिलमघणं | वेदिकाः पञ्चविधाः प्रज्ञप्ताः,तद्यथा ऊर्ध्ववेदिका अधोवेदिका तिर्यग्वेदिका द्विधातो वेदिका एकतो वेदिका, तत्रो वेदिका उपरि जानुनोहसौ कृत्वा प्रतिलेखयति, अधोवेदिका अधो जान्वोर्हस्तौ कृत्वा प्रतिलेखयति, तिर्यग्वेदिका संदंशकयोर्मध्ये हस्तेन गृहीत्वा प्रतिलेखयति, द्विधातो वेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति एकतो वेदिका एक जानु बाह्योरन्तरे कृत्वा प्रतिलेखयति २ प्रशिथिलमधनं अनिरायन्तं च (प्रलम्बम् ) विषमग्रहणं कोणानां । भूमौ करे वा लोलनं आकर्षग्रहणमेकामर्शा ॥ १ ॥
ACREASCARRORESCRRIAGE
11५४१॥
Jain Education International
For Private & Personel Use Only
K
hainelibrary.org