SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. 1 इच्छादिदशावयवा 'साधूनां' यतीनां सामाचारी 'प्रवेदिता' तीर्थकरादिभिरुक्तेति सूत्रत्रयगर्भार्थः ॥ एतामेव । सामाचाप्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाह यध्ययनं. ___गमणे आवस्सियं कुज्जा, ठाणे कुजा निसीहियं । आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥ ॥५३॥ छंदणा दव्वजाएणं, इच्छकारो अ सारणे । मिच्छाकारो अनिंदाए, तहकारो पडिस्सुए ॥६॥ अभटा गुरुपूया, अच्छणे उवसंपया। एवं दुपंचसंजुत्ता, सामायारी पवेइया ॥७॥ ____ 'गमने' तथाविधालम्बनतो बहिनिःसरणे आवश्यकेषु-अशेषावश्यकर्त्तव्यव्यापारेषु सत्सु भवाऽऽवश्यक हि-"आवस्सिया उ आवस्सएहिं सबेहिं जुत्तजोगस्से"त्यादि, तां 'कुर्याद्' विदध्यात् , स्थीयतेऽस्मिन्नितिजाम | उपाश्रयस्तस्मिन् प्रविशन्निति शेषः, कुर्यात् , कां ?-'नषेधिकी' निषेधनं निषेधः-पापानुष्ठानेभ्य आत्मनो व्यावर्तन तस्मिन् भवा नैपेधिकी, निषिद्धात्मन एतत्सम्भवात् , उक्तं हि-"जो होइ निसिद्धप्पा निसीहिया तस्स भावओ। होइ" इत्यादि, आङिति-सकलकृत्याभिव्याप्त्या प्रच्छना आप्रच्छना-इदमहं कुर्यो न वेत्येवंरूपा तां वयमित्यात्मनः ६ करणं-कस्यचिद्विवक्षितकार्यस्य निर्वर्तनं खयंकरणं तस्मिन् ,तथा 'परकरणे' अन्यप्रयोजनविधाने प्रतिप्रच्छना.गुरुनिय ॥५३४॥ है तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरुं, स हि कार्यान्तरमप्यादिशेत् सिद्धं वा तदन्यतः स्यादिति. उभयत्र १ आवश्यिकी तु आवश्यकेषु सर्वेषु योगयुक्तस्य । २ यो भवति निषिद्धात्मा नैपेधिकी तस्य भावतो भवति । Jan Education For Private Personel Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy