________________
बृहद्वृत्तिः
उत्तराध्य. _ 'इच्छादिसाम'त्ति सुब्ब्यत्ययाद् इच्छादिसामसु 'एषु' अनन्तराभिहितेषु 'आचरणम् एतद्विषयमनुष्ठानं 'वर्णितं'|| सामाचाप्ररूपितं 'तुः' पूरणे यस्मादत्राध्ययने तस्मात्सामाचारीति-सामाचारीनामकमिदमिति प्रक्रमे अध्ययनं भवति
यध्ययनं. ज्ञातव्यम् , अयमाशयः-समाचारोऽत्र वर्ण्यते ततः समाचारे भवमिति विवक्षायां शैपिकोऽण् रूढितश्च स्त्रीलिङ्गता, ॥५३॥ तथा च 'टिड्डाण' (पा०४-१-१५) इत्यादिना ङीपि सामाचारीति भवतीति गाथार्थः॥ गतो नामनिष्पन्ननिक्षेपः, २६ |४|सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
सामायारिं पवक्खामि, सव्वदुक्खविमुक्खणिं । चरित्ता ण निग्गन्था, तिपणा संसारसागरं ॥१॥ समाचरणं-समाचारस्तस्य भावो 'गुणवचनब्राह्मणादिभ्य' इति (पा०५-१-१२४) ष्य , तस्य च पित्करणसामात् स्त्रियामपि वृत्तिरिति 'पिगौरादिभ्यश्चे'(पा०४-१-४१)ति ङीपि सामाचारी तां-यतिजनेतिकर्तव्यतारूपा-18
महं प्रवक्ष्यामि 'सर्वदुःखविमोक्षणीम्' अशेषशारीरमानसासातविमुक्तिहेतुम् अत एव यां सामाचारी 'चरित्वा' F आसेव्य 'ण' इति वाक्यालङ्कारे निग्रन्थाः' यतयस्तीर्णाः संसारसागरं, मुक्तिं प्राप्ता इति भावः, उपलक्षणत्वाच तरन्ति तरिष्यन्ति चेति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह
॥५३३॥ पढमा आवस्सिया नामं, बिइया य निसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥२॥ पंचमा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org