SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ C सामाचा बृहद्वृत्तिः र्यध्ययनं. ॥५३२॥ उत्तराध्य. अथ षड्विंशतितममध्ययनम् । व्याख्यातं यज्ञीयाभिधानं पञ्चविंशमध्ययनम् , अधुना पड्विंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्यIPायने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चावश्यं सामाचारी विधेयेति साऽस्मिन्नभिधीयते इत्यभिसम्ब-18 न्धागतस्यास्योपक्रमादि प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेप सामाचारीति नाम, अतः साम आचार इति च निक्षेप्त-X व्यमित्यभिप्रायेणाह नियुक्तिकृत्निक्खेवो सामंमि(य)चउबिहो दुविहो होइ दबंमि।आगमनोआगमओ नोआगमओ य सो तिविहो४८० जाणगसरीरभविए तवइरित्ते अ सकराईसुं । भावंमि दसविहं खलु इच्छामिच्छाइअं होइ ॥ ४८१ ॥ इच्छो मिच्छा तहकारो, आवस्सिआ अ निसीहिआ।आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा॥ उवसंपया य काले सामायारी भवे दसविहा उ । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥४८३ ॥3 आयारे निक्लेवो चउक्कओ दुवि० ॥४८४ ॥ जाणगसरीरभविए तवइरित्ते य नामणाईसुं । भावंमि दसविहाए सामायारीइ आयरणा ॥ ४८५ ॥ ARRRRRRCRHGARCANESH ॥५३२॥ JainEducation int For Private Personal use only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy