SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ अस्ति विस्तारवानुया, गुरुशाखासमन्वितः । आसेव्यो भव्यसार्थानां, श्रीकोटिकगणद्रुमः ॥१॥ तदुत्ववैरशाखायामभूदायतिशालिनी। विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः॥२॥ तस्यामानच्छदनिचयसदृक्षावकर्णान्वयोत्थः, श्रीधारापद्रगच्छप्रसवभरलसद्धर्मकिञ्जल्कपानात् । श्रीशान्त्याचार्यभृङ्गो यदिदमुगिरद्वाडमधु श्रोत्रपेयं,तो भव्याः! त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ३/ ॥ श्रीरस्तु॥ HOCHROCESSOCIRCRACK SACRECROSAROKAR इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्यनसूत्रटीकायां जीवाजीवविभक्ति नामसमाप्तं षट्त्रिंशत्तममध्ययनम् । समाप्तानि चाशेषाण्युत्तराध्ययनानि ॥ 3 इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे--ग्रन्थाङ्कः ४१. Jain Education a l For Private & Personal Use Only ainbrary og
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy