________________
उत्तराध्य. सम्भवाः 'अलसाः' प्रतीताः 'मातृवाहकाः' ये काष्ठशकलानि समोभयाग्रतया संबन्नन्ति, वास्याकारमुखा वासी
जीवाजीव मुखाः, 'सिप्पिय'त्ति प्राकृतत्वात् शुक्तयः 'शङ्खाः' प्रतीताः 'शङ्खनकाः' तदाकृतय एवात्यन्तलघवो जीवाः 'वरा-13 बृहद्वृत्तिः टकाः' कपर्दकाः 'जलौकसः' दुष्टरक्ताकर्षिण्यः चन्दनका-अक्षाः, शेषास्तु यथासम्प्रदायं वाच्याः, वर्षाणि द्वादशैव
विभक्ति० ॥६९५॥ साविति सूत्रनवकार्थः ॥ त्रीन्द्रियवक्तव्यतामाह
| तेइंदिया य जे जीवा, दुविहा ते पकित्तिया । पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१३५॥ कुंथुपिवी|लिउईसा, उकलुद्देहिया तहा । तणहारा कट्टहारा य, मालूगा पत्तहारगा ॥ १३६॥ कप्पासिडिमिंजा य, तिंदुगा तउसमिंजगा । सदावरी य गुम्मी य, बोद्धव्वा इंदगाइ य ॥ १३७ ॥ इंदगोवसमाइया, णेगहा एवमायओ। लोएगदेसे ते सव्वे, न सब्वत्थ वियाहिया ॥१३८॥ संतई पप्पणाईया, अपज्जवसियावि य ।। ठिई पडच साईया, सपज्जवसियावि य ॥ १३९॥ एगूणवन्नऽहोरत्ता, उक्कोसेण वियाहिया । तेइंदिय आउ|ठिई, अंतोमुहुत्तं जहन्नयं ॥१४०॥ संखिज्जकालमुक्कोसा, अंतोमुहत्तं जहन्नयं । तेइंदियकायठिई, तं कायं तु |अमुंचओ ॥१४१॥ अणंतकालमुकोसं, अंतोमुहत्तं जहन्नयं । तेइंदियजीवाणं, अंतरेयं वियाहियं ॥१४२।। एएसि|४| वन्नओ चेव, गंधओ रसफासओ। संठाणादसओ वावि, विहाणाई सहस्ससो॥१४३ ॥
॥६९५॥ तेंदिएत्यादि सूत्रनवकम् , एतदपि पूर्ववत् , नवरं त्रीन्द्रियोचारणं विशेषः । तथा कुन्थवः-अनुद्धरिप्रभू
SARASHRSROGRESE
३६
ASONGS
Jain Education Intex
For Private & Personel Use Only
R
ainelibrary.org