SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 4% 94%A KADCASSAMIRSSCROSSAX एसा अजीवविभत्ती, समासेण वियाहिया । इत्तो जीवविभत्ति, वुच्छामि अणुपुव्वसो ॥४७॥ ___ 'एषा' अनन्तरोक्ताऽजीवविभक्तिर्व्याख्याताऽनन्तरं जीवविभक्तिं वक्ष्यामि 'अणुपुव्वसो'त्ति आनुपूर्वेति सूत्रादार्थः ॥ यथाप्रतिज्ञातमाह संसारत्था य सिद्धा य, दुविहा जीवा वियाहिया।सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ॥४८॥ संसरन्त्युपलक्षणत्वादवतिष्ठन्ते च जन्तवोऽस्मिन्निति संसारो-गतिचतुष्टयात्मकस्तत्र तिष्ठन्तीति संसारस्थाःनरकादिगतिवर्तिनस्ते च सिद्धाश्च प्रागुक्तव्युत्पत्तयः, 'द्विविधाः' उपदर्शितभेदत्तो विभेदा जीवा व्याख्याताः, तत्र सिद्धाः 'अनेकविधाः' अनेकप्रकारा उक्तास्तमिति सूत्रत्वात्तान्, पठन्ति च-दुविहा जीवा भवन्ति तत्थाणेगविहा सिद्धा तेत्ति, 'मे' मम कीर्तयतः 'मुण'त्ति शृणुत, अल्पवक्तव्यत्वाच पश्चानिर्देशेऽपि प्रथमतः सिद्धभेदाभिधानप्रतिज्ञानमदुष्टमिति सूत्रार्थः ॥ अनेकविधत्वमेवैषामुपाधिभेदत आह इत्थीपुरिससिद्धा य, तहेव य नपुंसगा। सलिंगे अन्नलिंगे य, गिहिलिंगे तहेव य ॥४९॥ उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य । उहुं अहे य तिरियं च, समुइंमि जलंमि य ॥५०॥ 'इत्थीपुरिससिद्ध'त्ति सिद्धशब्दः प्रत्येकमभिसम्वध्यते ततः स्त्रियश्च ते पूर्वपर्यायापेक्षया सिद्धाश्च स्त्रीसिद्धा एवं 4% A4% For Private Personal Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy