SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ + ३५ उत्तराध्य. रिके' देशीभाषया 'एकान्ते' ख्याधसङ्कले 'परकृते' परैः-अन्यैनिष्पादिते खार्थमिति गम्यते 'वा' समुच्चये 'वासम्' अनगारग अवस्थानं 'तत्र' श्मशानादौ अमिरोचयेत्' प्रतिभासयेदर्थादात्मने भिक्षुरित्युत्तरेण योगः। 'प्रासुके' अचित्तीभूतभूभा-५ बृहद्वृत्तिः गरूपे, तथाविधमाना बाधाऽऽत्मनः परेषां वाऽऽगन्तुकसत्त्वानां गृहस्थानां च यस्मिंस्तत्तथा 'स्त्रीमिः' अङ्गनाभिरु तिमार्गा॥६६५॥ पलक्षणत्वात्पण्डकादिभिश्च 'अनभिद्रुते' अनुपद्रुते तदुपद्रवविरहित इत्यर्थः, एतानि हि मुक्तिपथप्रतिपन्थित्वेन तत्प्र वृत्तानामुपद्रवहेतुभूतानीत्येवमभिधानं तत्रे'ति प्रागुक्तविशेषणे श्मशानादौ सम्यकल्पयेत्-कुर्यात्सङ्कल्पयेत् ,कं ?-वासं, भिक्षणशीलो भिक्षुः, स च शाक्यादिरपि स्यादत आह-परमः-प्रधानः स चेह मोक्षस्तदर्थ सम्बग् यतते परमसंयतः, जिनमार्गप्रपन्न इत्युक्तं भवति, तस्यैव मुक्तिमार्ग प्रति वस्तुतः सम्यग्यत्नसम्भवात् , प्राग्वासं तत्रामिरोचयेदि-2 त्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्यभिधानम् । ननु किमिह परकृत इति विशेषणमुक्तमित्या-४ शब्याह-न 'वयम्' आत्मना 'गृहाणि' उपाश्रयरूपाणि 'कुर्वीत' विदधीत नैव 'अन्यः' गृहस्थादिभिः 'कारयेत्'। विधापयेदुपलक्षणत्वान्नापि कुर्वन्तमनुमन्येत, किमिति ?, यतो गृहनिष्पत्त्यर्थं कर्म गृहकर्म-इष्टकामृदानयनादि | तदेव समारम्भः-प्राणिनां परितापकरत्वाद्, उक्तं हि-“परितावकरो भवे समारंभो"त्ति, यद्वा तस्य समारम्भः ॥६६५॥ प्रवर्तन गृहकर्मसमारम्भस्तस्मिन् 'भूतानाम्' एकेन्द्रियादिप्राणिनां 'दृश्यते' प्रत्यक्षत एवोपलभ्यते, कोऽसौ - *वधः' विनाशः।भूतानां वध इत्युक्तं तत्र मा भूत्केषाञ्चिदेवासावित्याशयाह-'प्रसानां' द्वीन्द्रियादीनां 'स्थावराणां' Jain Education a l For Private & Personal Use Only Pw.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy