SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ लेश्याध्य यनं. ३४ उत्तराध्य. जघन्या वालुकाप्रभायामेतावत्स्थितिकानामेव, उत्कृष्टा च धूमप्रभायामुपरितनप्रस्तटनारकाणा, तत्रापि येपामेता वती स्थितिरिति मन्तव्या, इहोत्तरत्र च पाठान्तरं दृश्यते, तत्र च जघन्य स्थितिः समयाधिकत्वमुक्तं तच न बुध्यत बृद्धृत्तिः इति न तयाख्या, दशोदधयः पल्योमासङ्खयेयभागो जघन्यिका भवति प्रक्रमात्स्थितिः कृष्णाया इति सम्बन्धः, ॥६५॥ अस्याश्च धूमप्रभायामेतावत्स्थितिकेष्वेव नारकेषु सम्भवः, त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा भवति कृष्णायाः, स्थिति रितीहापि प्रक्रमः, इयं च महातमःप्रभायां, तत्रैवैतावत्प्रमाणस्यायुषः सम्भवात् , इह च नारकाणामुत्तरत्र च देवानां द्रव्यलेश्यास्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्त्तमानतयाऽन्यथाऽपि स्थितेः सम्भवात् , उक्तं हि"देवाण नारयाण य दवलेसा भवंति एयाओ। भावपरावत्तीए सुरणेरइयाण छल्लेसा ॥१॥"पूर्वोक्तं निगमयन्नुत्तरं च ग्रन्थं प्रस्तावयन्निदमाह-एपा' अनन्तरोक्ता निरये भवा नैरयिकास्तेषां सम्बन्धिनीनां लेश्यानां 'स्थितिः' अवस्थितिः *'तुः' पूरणे 'वर्णिता' आख्याता भवति, 'तेण'त्ति सूत्रत्वात्ततः 'परम्' इत्यग्रतो वक्ष्यामि प्रक्रमाल्लेश्यानां स्थिति ति-18 र्यग्मनुष्याणां तथा देवानाम् ॥ यथाप्रतिज्ञातमेवाह-'अंतोमुहुत्तमद्धं'त्ति 'अन्तर्मुहूर्ताद्धाम्' अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिजघन्योत्कृष्टा चेति शेषः, कतराऽसौ ? इत्याह-'यस्मिन्'इति पृथिवीकायादौ संमूर्छिममनुष्यादौ च याः कृष्णाद्याः'तुः' पूरणे तिरश्चां मनुष्याणां मध्ये संभवन्ति तासाम् , एता हि क्वचित्काश्चित्संभवन्ति, यत आगमः १ देवानां नैरयिकाणां च द्रव्यलेश्या भवन्ति एताः । भावपरावृत्तौ सुरनैरयिकयोः षडू लेश्याः ॥ १॥ ॥६५ Jhin Education in For Private 3 Personal Use Only Lainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy