SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः ८ अर्धनाराचं ९ कीलिका १० सेवात ११ न्यग्रोधमण्डलं १२ साति १३ वामनं १४ कुजं १५ हुण्डम् १६ कर्मप्रकृउत्तराध्य. * अप्रशस्तवर्ण १७ गन्ध १८ रस १९ स्पर्शचतुष्टयं २० नरकानुपूर्वी २१ तिर्यगानुपूर्वी २२ उपघातम् २३ अप्रशस्त- त्यध्य.३३ विहायोगति २४ स्थावरं २५ सूक्ष्मम् २६ साधारणम् २७ अपर्याप्तम् २८ अस्थिरम् २९ अशुभं ३० दुर्भगं ॥६४४॥ ३१ दुःखरम् ३२ अनादेयं ३३ अयशःकीर्तिश्चेति ३४, एतानि चाशुभनारकत्वादिनिबन्धनत्वेनाशुभानि, अत्र च 81 बन्धनसङ्घाते शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्त इति नोक्तसङ्ख्यातिक्रमः । गोत्रं कर्म| द्विविधमुञ्चमिक्ष्वाकुजाताधुच्चैर्व्यपदेशनिवन्धनं, नीचं च तद्विपरीतमाख्यातं, तत्रोचमित्युच्चैर्गोत्रमष्टविधं भवति, Pएवम्' इत्यष्टविधतयैव 'नीचमपि' नीचैर्गोत्रमप्याख्यातम् , अष्टविधत्वं चानयोर्बन्धहेत्वष्टविधत्वात् , अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्य, तथा च प्रज्ञापना-"उच्चागोयक म्मसरीरपुच्छा, गोयमा ! जाइअमएणं कुलअमएणं बलअमएणं तवअमएणं ईसरियअमएणं सुयअमएणं लाभअहैमएणं उच्चागोयकम्मसरीरपयोगवं होति, णीयागोयकम्मसरीरपुच्छा, गोयमा ! जाइमएणं कुलमएणं" इत्याद्या-1॥६४४॥ लापकविपर्ययेणाष्टौ यावत् “णीयागोयकम्मसरीरपओगवं हवति"त्ति । दीयत इति दानं तस्मिन् , तथा लभ्यत इति लाभस्तस्मिंश्चं, भुज्यते-सकृदुपयुज्यत इति भोगः-सकृद्भोग्यः पुष्पाहारादिविषयस्तत्र च, तथा उपेति ACCOURSADNA 2-64RC Jain Education in a l For Private & Personal Use Only w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy