SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६४३॥ Jain Education तुशब्दस्य भिन्नक्रमत्वात्तत्पुनर्द्विविधं व्याख्यातं श्रुतधरैरिति शेषः पठन्ति च 'चरितमोहणिज्जं दुविहं वोच्छामि अणुपुवसोति स्पष्टमेव, कथं तद् द्विविधमित्याह - कपायाः - क्रोधादयस्तद्रूपेण वेद्यते - अनुभूयते यत्तत्कपायवे - दनीयं 'चः' समुच्चये 'नोकपायम्' इति प्रस्तावान्नोक्पायवेदनीयं नोकपायाः - कषायसहवर्त्तिनो हास्यादयस्तद्रूपेण यद्वेद्यते ' तथे' ति समुच्चये । अनयोरपि भेदानाह - पोडशविधः - पोडशप्रकारो यो भेदो - नानात्वं तेन, लक्षणे तृतीया, यद्वा षोडशविधं भेदेन - भिद्यमानतया चिन्त्यमानं, प्राकृतत्वादनुखारलोपः, कर्म क्रियमाणत्वात् 'तुः ' | पुनरर्थे भिन्नक्रमश्च, कषायेभ्यो जायत इति कपायजं "जं वेयति तं बंधति" इतिवचनात् कपायवेदनीयमित्यर्थः, पोडशविधत्वं चास्य क्रोधमानमायालोभानां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधत्वात् 'सत्तविह' त्ति प्राग्वद्विन्दु लोपात्सप्तविधं वा कर्म नोकपायेभ्यो जायत इति 'नोकपायजं' नोक| पायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यरत्यरतिभयशोकजुगुप्साः पडू वेदश्च सामान्यविवक्षयैक एवेति यदा तु वेदः स्त्रीपुंनपुंसकभेदेन त्रिधेति विवक्ष्यते तदा पत्रियो मीलिता नव भवन्तीति नवविधमिति । 'णेरइयतिरिक्खा उत्ति आयुः शब्दः प्रत्येकं योज्यते, ततश्च निष्क्रान्ता अयात् - इष्टफलदैवात्तत्रोत्पन्नानां सद्वेदनाऽभावेनेति निरयास्तेषु भवा नैरयिकास्तेषामायुः [ ग्रन्थाग्रम् १६००० ] नैरयिकायुर्येन तेषु धियन्ते, तथा तिरोऽञ्चन्तीति - गच्छन्तीति ११ यद्वेदयति तद्वभाति For Private & Personal Use Only कर्मप्रकृ त्यध्य. ३३ ||६४३ ॥ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy