________________
RSCORC
अथ कर्मप्रकृतिरितिनाम त्रयस्त्रिंशत्तममध्ययनम् ।
व्याख्यातं प्रमादस्थानाख्यं द्वात्रिंशमध्ययनमिदानीं त्रयस्त्रिंशमारभ्यते. अस्य चायमभि : ध्ययने प्रमादस्थानान्यक्तानि, तैश्च 'मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः' (तत्त्वा० अ०८ सू०१) इतिवचनाकर्म बध्यते, तस्य च काः प्रकृतयः? कियती वा स्थितिः? इत्यादिसन्देहापनोदायेदमारभ्यते, अस्य च चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे कर्मप्रकृतिरिति नाम, अतः कर्मणः प्रकृतेश्च निक्षेपाभिधानायाह नियुक्तिकृत्कम्ममि अ निक्खेवो चउबिहो
॥ ५२७॥ जाणगभवियसरीरे तवइरित्तं च तं भवे दुविहं । कम्मे नोकम्मे या कम्ममि अअणुदओ भणिओ ५२८ नोकम्मदवकम्मं नायवं लेप्पकम्ममाईअं । भावे उदओ भणिओ कम्मट्टविहस्स नायवो ॥ ५२९ ॥ निक्खेवो पयडीए चउवि० जाणगभवियसरीरा तबइरित्ता य सा पुणो दुविहा। कम्मे नोकम्मे या कम्मंमिअअणुदओ भणिओ ५३१
H ENROLok
Jain Education
For Private & Personel Use Only
w
ww.jainelibrary.org