SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ RSCORC अथ कर्मप्रकृतिरितिनाम त्रयस्त्रिंशत्तममध्ययनम् । व्याख्यातं प्रमादस्थानाख्यं द्वात्रिंशमध्ययनमिदानीं त्रयस्त्रिंशमारभ्यते. अस्य चायमभि : ध्ययने प्रमादस्थानान्यक्तानि, तैश्च 'मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः' (तत्त्वा० अ०८ सू०१) इतिवचनाकर्म बध्यते, तस्य च काः प्रकृतयः? कियती वा स्थितिः? इत्यादिसन्देहापनोदायेदमारभ्यते, अस्य च चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे कर्मप्रकृतिरिति नाम, अतः कर्मणः प्रकृतेश्च निक्षेपाभिधानायाह नियुक्तिकृत्कम्ममि अ निक्खेवो चउबिहो ॥ ५२७॥ जाणगभवियसरीरे तवइरित्तं च तं भवे दुविहं । कम्मे नोकम्मे या कम्ममि अअणुदओ भणिओ ५२८ नोकम्मदवकम्मं नायवं लेप्पकम्ममाईअं । भावे उदओ भणिओ कम्मट्टविहस्स नायवो ॥ ५२९ ॥ निक्खेवो पयडीए चउवि० जाणगभवियसरीरा तबइरित्ता य सा पुणो दुविहा। कम्मे नोकम्मे या कम्मंमिअअणुदओ भणिओ ५३१ H ENROLok Jain Education For Private & Personel Use Only w ww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy