________________
स्नातक एव प्रस्तुतः,सच घातिकर्मक्षयादेव भवतीति न तस्य छद्मस्थता संभवेत् , द्वितीयसूत्रे तु परमाणुदर्शनमेव प्रक्रान्तं, तस्य च केवलं विना परमावधेस्ततोवाकिञ्चिन्यूनस्यैव सम्भवस्तत्र च तौ व्यवच्छेदिताविति केवलमेवावशिष्यते, उक्तं च पूज्यैः-"ते दोऽवि विसेसेउं अन्नो छउमत्थकेवली को सो ?। जो पासइ परमाणुं गहणमिहं जस्स होजाहि ॥१॥" न चैवमप्यस्मिन् विशेषवति सूत्रे परवक्तव्यतैवेयमित्युपगन्तुमुचितम् , उक्तं हि-"एवं विसेसियंमिवि परमयमेगंतरावओगोत्ति । ण पुण उभओवओगो परवत्तवत्ति का बुद्धी ? ॥१॥” इत्यादि कृतं प्रसङ्गेन प्रकृतमुच्यते-तथा चामोहनः-मोहरहितो भवति, तथा निष्क्रान्तोऽन्तरायो (यात्) निरन्तरायोऽनाश्रवः प्राग्वत् , ध्या-शुक्लध्यानं तेन समाधिः-परमखास्थ्यं तेन युक्तः-सहितो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वान्नामगोत्रवेद्यानां चक्षय आयुःक्षयस्तस्मिन् सति मोक्षम् 'उपैति' प्राप्नोति 'शुद्धः' विगतकर्ममल इति सूत्रार्थः ॥ मोक्षगतश्च यादृशो भवति तदाह
सो तस्स सव्वस्स दुहस्स मुक्खो , जं बाहई सययं जंतुमेयं ।
दीहामयव्विप्पमुको पसत्थो, तो होइ अचंतसुही कयत्थो ॥ ११०॥ 'सः' इति मोक्षप्राप्तो जन्तुः 'तस्मात्' इति जातिजरामरणरूपत्वेन प्रतिपादितात् 'सर्वस्मात्' निरवशेषाद् दुःखात्
१ तौ द्वावपि अपोह्य अन्यश्छद्मस्थकेवली कः सः ? । यः पश्यति परमाणु ग्रहणमिह यस्य भवेत् ॥ १॥२ एवं विशेषितेऽपि परम-| || तमेकान्तरोपयोग इति । न पुनरुभयोपयोगः परवक्तव्यतेति का बुद्धिः १ ॥२॥
उत्तरा. १०७1
Location inanel
For Private & Personel Use Only
Thaw.jainelibrary.org