________________
C
OCOCIEOCUMSHOROSTEREONAL
दिगवग्धारियहत्थमत्ते य ॥९॥दबीए भायणेण य दिजन्तं भत्तपाण घेत्तूणं । भुंजइ सबलो एसो, इगविसो होइ णायचो G॥१०॥ 'बावीसपरीसह'त्ति द्वाविंशती 'परीपहेपु' परीपहाध्ययनेनाभिहितखरूपेषु यो भिक्षुर्यतते परिहारादि(धि)
सहनादिभिः। त्रिभिरधिका विंशतिस्त्रयोविंशतिः, 'त्रयस्त्रयश्चेति (पा०६-३-४८ ।खयः) त्रयसादेशः, तत्सङ्ख्याकाध्ययनयोगात्रयोविंशतिसत्रकृतं तस्मिन् , त्रयोविंशतिसूत्रकृताध्ययनानि च पुण्डरीकादीनि सप्त पोडश च सम-|
यादीनि, तथा चाह-"पुंडरीय १ किरियठाणं २ आहारपरिण्ण ३ पचखाणं ४ च । अणगार ५ अद्द ६ णालंद ७ सोलसाइंच तेवीसं ८॥१॥" तथा रूपम्-एकस्तेनाधिकाः प्रक्रमात्सूत्रकृताध्ययनेभ्यो रूपाधिकाश्चतुर्विंशतिरित्यर्थस्तेषु, केषु ? इत्याह-सुरेषु, पठन्ति च-देवेषु, तत्रच दीव्यन्ति-क्रीडन्तीति देवा-भवनपत्यादयस्तेषु, यदिवा दीव्यन्तेस्तूयन्ते जगत्रयेणापीति देवाः-अर्हन्तस्तेषु ऋषभादितीर्थकरेषु, उक्तं च-"भवणवणजोइवेमाणिया य दस अट्ट पंच एगविहा । इति चउवीसं देवा केई पुण बेंति अरहंता ॥१॥" यो भिक्षुर्यतते यथावत्प्ररूपणादिना । 'पणवीसत्ति 'पञ्चविंशतौ' पञ्चविंशतिसङ्खचासु 'भावणाहिंति भाव्यन्त इति भावनाः, ताश्चेह महाव्रतविपया ईर्यासमितियत्नादयः परिगृह्यन्ते, सुव्यत्ययात्तासु, उक्तं हि-"पणवीसं भावणाओ पण्णत्ताओ, तं०-इरियासमिति १ मण
१ शीतोदकक्लिन्ने हस्ते मात्रे च ॥ ९॥ दा भाजनेन च दीयमानं भक्तपाने गृहीत्वा । भुनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः ॥ १०॥
For Private Personal use only
Twww.ainelibrary.org