________________
मण्डलशब्दस्य बाद व्याख्येयम् । दण्ड्यत गाए दंडिजइ दवं हीरइ य
:-लाभाभिमानान
उत्तराध्यान तिष्ठति मण्डले, पठन्ति च-से ण गच्छइ मंडले'त्ति 'न' नैव गच्छति' याति भ्राम्यतीति योऽर्थः, उभयत्र च चरणवि
मण्डलशब्दस्य वृद्धव्याख्या-मण्डलग्रहणाचतुरन्तः संसारः परिगृह्यते, मुक्तिपदप्राप्तिश्चात्र हेतुः, एवमुत्तरत्र सूत्रेबृहद्वृत्तिः हैप्वपि नित्यमित्यादि व्याख्येयम् । दण्ड्यते-चारित्रैश्चर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा-दुष्प्रणिहितमा-31
ध्य०३१ ॥१२॥
नसादिरूपा मनोदण्डादयः, उक्तं हि-"जह लोए दंडिजइ दवं हीरइ य वज्झए यावि । इय दंडंतऽप्पाणं मणमाई दुप्पणिहिएहिं ॥१॥" तेषां 'त्रिकं' मनोदण्डवाग्दण्डकायदण्डरूपं, तथा गुरुः-लाभाभिमानाध्मातचित्त आत्मैव तद्भावास्तस्य वैतान्यध्यवसानानि गौरवाणि तेषां 'त्रिक' ऋद्धिगौरवरसगौरवसातगौरवात्मकं, तथा शल्यते-अनेकार्थत्वाबाध्यते जन्तुरेभिरिति शल्यानि तेषां च 'त्रिक' मायाशल्यनिदानशल्यमिथ्याशल्यात्मकम् , उभयत्र 'चः' समुच्चये, त्रिकं त्रिकमिति च प्रत्येकं त्रैविध्याभिधानतो व्याख्यातमेव, यो भिक्षुः 'त्यजति' वर्जयति । दिव्यांश्चहास्यप्रद्वेषविमर्शपृथविमात्राभिर्देवविहितान् उप-सामीप्येन सृज्यन्ते-देवादिभिरुत्पाद्यन्त इत्युपसर्गास्तान्, तथा 'तेरिच्छमाणुसे'त्ति तिरश्चामेते भयप्रद्वेषाहारहेत्वपत्यलयनसंरक्षणहेतोस्तैः क्रियमाणत्वात्तैरश्चाः तथा मानुषाणामेते हासप्रद्वेषविमर्शकुशीलप्रतिसेवनात्मकनिमित्ततस्तैर्विधीयमानत्वान्मानुषकाश्च तैरश्चमानुषकास्तान् उपलक्षणत्वात्पू
॥६१२॥ वत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद्वाऽऽत्मसंवेदनीयांश्च घट्टनप्रपतनस्तम्भन श्लेषणोद्भवान् यो भिक्षुः ‘सहते'
१ यथा लोके दण्ड्यते द्रव्यं ह्रियते च वध्यते चापि । इति दण्डयन्त्यात्मानं मनआदीनि दुष्प्रयुक्तैः ॥१॥
( SSRKESASARANG
JainEducation
For Private Personel Use Only
Miw.jainelorary.org