SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५९१॥ Jain Education In %%% | प्रेत्य जिनधर्मावास्या विशिष्टभवान्तरप्रात्या वेति भावः ५० । भावसत्येन करणसत्यं संभवतीति तदाह- करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते तेन करणशक्तिं तन्माहात्म्यात् पुराऽनध्यव| सितक्रिया सामर्थ्यरूपां जनयति तथा करणसत्ये वर्त्तमानो जीवो यथावादी तथाकारी चापि भवति, स हि सूत्रम - धीयानो यथैव क्रियाकलापवदनशीलः करणशीलोऽपि तथैवेति ५१ । एवंविधस्यैव योगसत्यमपि भवतीति तदाह| योगा - मनोवाक्कायास्तेषां सत्यम् - अवितथत्वं योगसत्यं तेन योगान् 'विशोधयति' क्लिष्टकर्मबन्धकत्वाभावतो निर्दोषान् करोति ५२ । एतच सत्यं गुप्यन्वितस्यैव भवत्यतो यथाक्रमं तदभिधानं, तत्र च 'मनोगुप्ततया' मनोगुप्तिरूपया जीवः 'ऐकाय्यं प्रस्तावाद्धमैकतानिचित्तत्वं जनयति तथा चैकाग्रचित्तो जीवो गुप्तम् - अशुभाध्यवसा येषु गच्छद्रक्षितुं मनो येनासौ गुप्तमनाः सन् निष्ठान्तस्य परनिपातः प्राग्वत्, संयमाराधको भवति, तत्र मनोनिरोधस्य प्रधानत्वादिति भावः ५३ । 'वाग्गुप्ततया' कुशलवागुदीरणरूपया 'निर्विकार' विकथाद्यात्मक वाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्त इति, प्रवीचाराप्रवीचाररूपत्वेन द्विविधत्वात्तद्रुतेः सर्वथा वाग्नि| रोधलक्षणवाग्गुप्तिसमन्वितः सन्नध्यात्मं - मनस्तस्य योगा - व्यापारा धर्मध्यानादयस्तेषां साधनानि - एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाय् भवेदिति भावः, अन्ये तु 'निधियारे णं जीवे वयगुत्तयं जणयति' इत्येतावदेव पठन्ति, तच्च स्पष्टमेव ५४ । 'कायगुप्तः' शुभयोगप्रवृत्त्यात्मकका For Private & Personal Use Only सम्यक्त्व पराक्रमा. २९ ॥५९१॥ w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy