________________
निजरेह ३७॥ सरीरपञ्चक्खाणेणं भंते०, २ सिद्धाइसयगुणत्तणं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे 18/लोगग्गभावमुवगए परमसुही भवइ ३८॥ सहायपञ्चक्खाणेणं भंते०,२ एगीभावं जणेइ, एगीभावभूए य
जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आविभवइ ३९॥ भत्तपञ्चक्खाणणं भंते०,२ अणेगाई भवसयाई निरंभइ ४०॥ सब्भावपच्च
क्खाणेणं भंते० १, २ अणियदि जणयइ, अनियहि पडिवन्ने य अणगारे चत्तारि केवलिकमंसे खवेइ, तंजहा-18 है वेयणिज आउयं नामं गोयं, तओ पच्छा सिज्झइ ५,४१॥ पडिरूवयाए णं भंते०१, २ लापवियं जणेइ,
लहभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसंमत्ते सत्तसमिइसमत्ते सव्वपाणभूयजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जिइंदिए विपुलतवसमिइसमन्नागए आवि भवइ ४२॥ वेयावच्चेणं भंते ?, २ |तित्थयरनामगुत्तं कम्मं निबंधइ ४३॥ सव्वगुणसंपुन्नयाए णं भंते०१, २ अपुणरावतिं जणेइ, अपुणरावत्ति पत्तए णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ४४॥ वीयरागयाए णं भंते. १, २ नेहाणुबंधणाणि तण्हाणुबंधणाणि य वुच्छिदइ मणुण्णामणुण्णेसु सहरूवरसफरिसगंधेसु सचित्ताचित्तमीसएसु चेव विरजइ ४५॥ खंतीए णं भंते० १,२ परीसहे जिणेइ ४६ ॥ मुत्तीए णं भंते ?, २ अकिंचणं जणेइ, अकिंचणे य जीवे * अत्थलोलाणं पुरिसाणं अपत्थणिज्जे भवइ ४७॥ अजवयाए णं भंते, २ काउज्जुययं भावुज्जुययं भासुज्जु-4 ययं अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आराहए भवइ ४८॥ मद्दवयाए णं भंते ,
*GAODOOSMOMSANCHAR
तित्यणिजरूवे अप्पाडले पागडलिंगे पसथलिजशाह ६, ४१ ॥ पण्डारे चत्तारि केवालमा ४० ॥ सम्भ
Jan Education
For Private Personel Use Only
A
w
.jainelibrary.org