________________
-
उत्तराध्य.
अमनःसंनिवेशना २५ संयम २६ स्तपो २७ व्यवदानं २८ सुखशायो २९ ऽप्रतिवन्धता ३० विविक्तशयनासन-1 सम्यक्त्व
सेवना ३१ विनिवर्तना ३२ सम्भोगप्रत्याख्यानम् ३३ उपधिप्रत्याख्यानम् ३४ आहारप्रत्याख्यानं ३५ कषायप्रत्याबृहद्वृत्तिः
पराक्रमा. ख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ॥५७३॥
|४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसंपूर्णता ४४ वीतरागता ४५ क्षान्तिः४६ मुक्तिः ४७ मार्दवं ४८ आर्जवं
४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनःसमाधारणा 1५६ वाक्समाधारणा ५७ कायसमाधारणा ५८ ज्ञानसंपन्नता ५९ दर्शनसंपन्नता ६० चारित्रसंपन्नता ६१ श्रोत्रेन्द्रिय-IN निग्रहः ६२ चक्षुरिन्द्रियनिग्रहो ६३ घाणेन्द्रियनिग्रहो ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोध|विजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकहै मतेति ७३, इत्यक्षरसंस्कारः ॥ साम्प्रतमिदमेव प्रतिपदफलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारः__ संवेगेणं भंते ! जीवे किं जणयइ?,संवेगेणं अणुत्तरं धम्मसद्धं जणयइ,अणुत्तराए धम्भसद्धाए संवेगं हव्वमागच्छद, अणंताणुबंधिकोहमाणमायालोभेखवेइ, कम्मं न बंधइ, तप्पच्चइयं च मिच्छत्तविसोहि काऊण दसणा- ॥५७३॥ राहए भवइ,दसणविसोहीएणं विसुद्धाए अत्थेगइया तेणेवणं भवग्गहणेणं सिझंति बुझंति विमुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, सोहीए यणं विसुद्धाए तचं पुणो भवग्गहणं नाइक्कमंति ॥ निव्वेएणं भंते!
CREADANGACADEO
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org