SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ %A4%AC% EC% एएहि अम्हसामिसालेहि अड्डेहि जवसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत्त इव परिपालिजति, अहं तु मंदभग्गो सुक्काणि तणाणि काहेवि लभामि, ताणिवि ण पजत्तगाणि, एवं पाणियंपि, ण यमं कोऽवि लालेति । ताए भण्णति-पुत्त ! | आउरचिन्नाई एयाई, जाइं चरइ नंदिओ। सुकत्तणेहिं लाढाहि, एयं दीहाउलक्खणं ॥ २४९॥ | __ जहा आउरो मरिउकामो जं मग्गति पत्थं वा अपत्थं वा तं दिजति से, एवं सो गंदितो मारिजिहिति जदा तदा पेच्छिहिसि, इति सूत्रार्थः ॥ ततोऽसौ कीदृशो जातः ? किं च कुरुते ? इत्याह तओ स पुढे परिब्बूढे, जायमेदे महोयरे । पीणिए विपुले देहे, आदेसं परिकंखए ॥२॥ व्याख्या-तत'इत्योदनादिदानाद्धेतौ पञ्चमी, 'स' इत्युरभ्रः 'पुष्ट' उपचितमांसतया पुष्टिभाक् 'परिवृढः प्रभुः १रेतरस्मत्स्वामिश्यालैराढ्यैर्यवसयोग्याशनैस्तदुपयोगैश्वालङ्कारविशेषैरलकृतः पुत्र इव परिपाल्यते, अहं तु मन्दभाग्यः शुष्काणि तृणानि कदापि लभे, तान्यपि न पर्याप्तानि, एवं पानीयमपि, न च मां कोऽपि लालयति । तया भण्यते-पुत्र ! आतुरचिह्नानि एतानि, | यानि चरति नन्दिकः । शुष्कतृणैर्यापयैतत् दीर्घायुर्लक्षणम् ॥ १॥ यथा आतुरो मर्तृकामो यन्मार्गयति पथ्यमपथ्यं वा तद्दीयते तस्मै, | एवं स नन्दिको मारयिष्यते यदा तदा प्रेक्षयिष्ये ACC For Privale & Personal use only M Jain Edutana nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy