SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२६५॥ - , व्याख्या—' अब्भत्थं'ति अध्यात्ममात्मनि यद्वर्तते, यदिवा अध्यात्मं-मनः तस्मिंस्तिष्ठत्यध्यात्मस्थं, सूत्रत्वाद्वर्ण| लोपः, तच्चेह प्रस्तावात् सुखादि 'सर्वतः ' इष्टसंयोगानिष्टसंप्रयोगादिहेतुभ्यो जातमिति गम्यते, 'सर्व' निरवशेषं 'दृष्ट्वा ' | प्रियत्वादिखरूपेणावधार्य, तथा 'पाणे'त्ति चस्य गम्यमानत्वात् प्राणांश्च प्राणिनश्च 'पियादए' त्ति आत्मवत् सुखप्रियत्वेन प्रिया दया-रक्षणं येषां तान् प्रियदयान् प्रिय आत्मा येषां तान् प्रियात्मकान् वा, दृष्ट्वा इत्यत्रापि सम्बन्धनीयं, | ततः किमित्याह - ' न हन्यात्' नातिपातयेत् उपलक्षणत्वान्नापि घातयेत् न वा घ्नन्तं समनुजानीयात् प्राणिन इति जातावेकवचनं, पाठान्तरतश्च - प्राणिनां प्राणान् - इन्द्रियादीन् कीदृशः सन् ? इत्याह- भयं च उक्तखरूपं, वैरं चप्रद्वेषः भयवैरमिति समाहारस्तस्मादुपरतो निवृत्तः सन् यदिवा - अध्यात्म स्थशब्दस्याभिप्रेतपर्यायत्वेन रूढत्वाद|ध्यात्मस्थं - यद्यस्याभिमतं तच्च सुखमेव, 'सर्वत' इति सर्वाभ्यो दिग्भ्यः सर्वेभ्यो वा मनोऽभिमतशब्दादिभ्यो जातं सर्व शारीरं मानसं च यथा तवेष्टं तथाऽन्येषामपि प्राणिनामित्युपस्कारः, 'दृष्ट्वा' अवधार्य, इहापि चस्य गम्यमा| नत्वात् प्राणान् प्राणप्राण्यभेदोपचारात् प्रियदयांच, दृट्वेत्यत्रापि योज्यते, अन्यत् प्राग्वदिति सूत्रार्थः ॥ इत्थं | प्राणातिपातलक्षणाश्रवनिरोधमभिधाय शेषाश्रवनिरोधमाह - , आयाणं नरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणी पाते, दिन्नं भुंजेज भोयणं ॥ ८ ॥ व्याख्या - आदीयत इत्यादानं - धनधान्यादि “ कृयल्युटो ऽन्यत्रापी" ति ( कृत्यल्युटो बहुलम् पा० ३-३-११३ ) Jain Education International For Private & Personal Use Only क्षुल्लकनिग्रन्थीयम्. ६ ॥२६५॥ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy