SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 2- 8-22 क्षुल्लकनिग्रन्थीयम् बृहद्वृत्तिः उत्तराध्य. वक्रविकाशात्मकः, 'शोक' इष्टवियोगात् मानसं दुःखं, 'भयम्' इहलोकभयादि सप्तधा, तथा चाह-"इहपरलोया दाणे आजीवसिलोय तह अकम्हा य । मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥१॥ इहलोगभयं च इमं जं हमणुयाइओ सरिसजाईओ। बीहेइ जं तु परजाइयाणं परलोयभयमेयं ॥ २॥ आयाणत्थो भण्णति मा हीरिजत्ति : ॥२६॥ तस्स जं बीहे । आयाणभयं तं तू आजीवोमेण जीवेऽहं॥३॥ असिलोगभयं अयसो होति अकम्हाभयं तु अणि|मित्तं । मरियवस्स उ भीए मरणभयं होइ एयं तु ॥४॥" 'जुगुप्सा' अस्नानादिमलिनतनुसाधुहीलना, तथा चाह-अण्हाणमाइएहिं साधुं तु दुगुंछति दुगुंछे'ति गाथार्थः ॥ साम्प्रतं बाह्यग्रन्थभेदानाहखेत्तं वत्थू धणधन्नसंचओ मित्तनाइसंजोगो। जाणसयणासणाणि अ दासीदासं च कुवियं च॥२४२॥ व्याख्या-क्षेत्रं' सेत्वादि, 'वास्तु' खातादि, धनं-हिरण्यादि, धान्यं च-शाल्यादि तयोः सञ्चयो-राशिर्धनधान्यसञ्चयः, मित्राणि च-सहवर्द्धितानि ज्ञातयश्च-खजनाः तैः संयोगः-सम्बन्धो मित्रज्ञातिसंयोगः, यानानि च १ इहपरलोकादानानि आजीवाश्लोकी तथाऽकस्माच्च । मरणभयं सप्तमकं विभाषामेतेषां वक्ष्यामि ॥ १॥ इहलोकभयं चेदं यन्मनु| जादितः सदृशजातितो । बिभेति यत्तु परजातिभ्यः परलोकभयमेतत् ॥२॥ आदानमर्थो भण्यते मा हार्षीदिति तस्माद्यद्विभेति । आदानभयं तत्तु आजीवोऽवमे न जीविष्याम्यहम् ॥ ३ ॥ अश्लोकभयमयशो भवत्यकस्माद्भयं त्वनिमित्तम् । मर्त्तव्यात्तु भीते मरणभयं भवत्येतत्तु ॥४॥ २ अनानादिकैः साधुं तु जुगुप्सते जुगुप्सा । ॥२६॥ Jain Educati o nal For Privale & Personal Use Only library
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy