SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Education I णाणादी उपजीवति अहसुहुमो अहा इमो मुणेयचो । सातिजंतो रागं वच्चति एसो तवचरणी ॥ ११ ॥ एमेव कसा मिवि पंचविहो होइ ऊ कुसीलो उ । कोहेणं विज्जाति पउंजए एव माणादी ॥ १२ ॥ मेव समविसावं पुण देति ऊ चरितंमि । मणसा कोहाईणि उ करेइ अह सो अहासुमो ॥ १३ ॥ पढमाढमा चरिमे अचरिम सुहुमे य होंति णिग्गंथे । अच्छवि अस्सबले या अकम्मसंसुद्ध अरहजिणो ॥ १४ ॥ तेच संयमश्रुत प्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थान विकल्पतः साध्याः, एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः | एभिः संयमादिभिरनुगम विकल्पैः साध्या भवन्ति, तत्र संयमे तावत् पुलाकबकुशकुशीलाः एएं तिष्णिवि दोसु संजमेसु - सामाइते छेओवट्ठावणीए य, कसायकुसीला दोसु - परिहारविसुद्धीए सुहुमसंपराए य इति सम्प्रदायः ।। | प्रज्ञप्तिस्त्वाह - कसायकुसीले णं पुच्छा ?, सामाइयसंजमे वा हुज्जा, जाव सुहुमसंपरायसंजमे वा हुज्जा, णो अहक्खाय संजमे हुज्जा, णियंठा सिणायगा य एए दोऽवि अहक्खायसंजमे” पुलागवकुसपडि सेवणाकुसीला य उक्कोसेणं अभिन्नदayaधरा कसायकुसीलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु नवमपूर्वे, १ एते त्रयोऽपि द्वयोः संयमयोः - सामायिके छेदोपस्थानीये च, कषायकुशीला द्वयोः - परिहारविशुद्धौ सूक्ष्मसंपराये च । कषायकुशीलः पृच्छा, सामायिकसंयमे वा भवेत् यावत्सूक्ष्मसंपरायसंयमे वा भवेत्, न यथाख्यातसंयमे भवेत्, निर्मन्थाः स्नातकाश्चैते द्वयेऽपि यथाख्यातसंयमे । पुलाकबकुशप्रति सेवना कुशीलाश्चोत्कृष्टेनाभिन्नदशपूर्वधराः । onal For Private & Personal Use Only inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy